SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.वि. ॥१ ॥ अथ भगवतः सपर्यस्य सहेतिराजस्य श्रीरामादि- | अथ रामस्य विश्वामित्रसकाशादख गणलाभ- | देवरन्तरिक्षमागंण स्वर्गलोकनयनान्मार्गद्वयगमनं तस्याः । अनुक रूपेणावतारम् , लक्ष्मणादीनां विशेषतः श्रीरामभद्रस्य च दर्शयत्सप्तविशे २७ प्रादर्शयदि याह पश्चत्रिंश ३५TTA कल्याणगुणान् , तेषां जातकर्माापनयनान्तसंस्कारकर- । अथास्त्रोपसंहारकप्रतिग्रहमदर्शयदष्टाविंशे २८1 अथ गङ्गाया अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्तृ- कावा.को.. णम्, तत्समये विश्वामित्रागमनं चादर्शयदष्टादशे १८ अथ रामं प्रति सिद्धाश्रमस्य तत्संज्ञालाभनिमित्ता तीयपथगमनं, तस्षा दिव्यमानुषसंभववैभवं च रामेण | अथ स्वयागरक्षणव्याजेन रामादीन कन्यारत्नैर्युयो- | वगमायात्रवादितिकाश्यपषो मनावतारसिद्धिम, श्रीवाम- । पृष्टो विश्वामित्रस्तदुपयोगितया पार्वतीशिवसङ्गमधातुजयिषोविश्वामित्रस्य दशरथं प्रति रामलक्ष्मणाभ्यर्थनमद- | नस्य बलिनिरासनसिद्धिम् , पुनर्वामनस्यात्र चिरकाल स्खलनकथामाहेत्याह पत्रिशे यदेकोनविंशे १९ सन्निधिरूपां च सिद्धिम् , विश्वामित्र कथितां विवामि ____ अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं गाया दिव्य| अथ कौशिकवचनश्रवणादामविश्लेषचिन्तया दश- | त्रस्य यज्ञदीक्षां चादर्शयदे कोनविश २९ रयविषादमदर्शयदिशे २० संभववैभवमाहेत्याह सप्तत्रिशे अथ रामकृतं सुबाहुमारीचप्रभृतिदुष्टनिग्रहअथ रामभेषणवृत्तान्तव्याकुलस्य राज्ञो बसिष्टेन प्रति- | दर्शयत्रिशे ३० अथ गङ्गाया मानुषलोकसंभवं विस्तरेण वक्तुकामा । बोधनमदर्शयदेकर्विशे अथ कृतार्थेन विश्वामित्रेण जनकसुतात्वेनावतीर्णया विश्वामित्रः सगरस्य पुत्रगणसंभवप्रकार, तस्याश्वमेधो- । | अथ प्रसन्नहृदयेन राजा विश्वामित्रेण सह रामलक्ष्मणत्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तुत पक्रमं चाकथयदित्याहाष्टात्रिंशे ३८ प्रेषणं, विश्वामित्रसकाशादामलक्ष्मणयोर्चलातिवलाख्य मित्यहिकत्रिदो ___ अय सगरस्याश्वमेधीयाश्वनाश, तदन्वेषणाय पित्रा - विद्याद्वयलाभं नादर्शयवाविदो __ अथ रामेण शोणकूलदेशभवे पृष्टे अयं मदच्यानां | नियुक्तः सागनिरपराधनानाजन्तुहिंसनपूर्वकमापातालं अर्थषामझदेशप्राप्तिं विश्वामित्रेण राम प्रति तत्रत्य- | देश इति विवक्षन् स्वान्वयं प्रादर्शयद्विश्वामित्र इत्याह भूमेः खननं, तवृत्तान्तस्य देवेबासकाशे कथनं पूर्ववृत्तकथनव्याजेन व्यञ्जयत्रयोविंशे । २३ द्वात्रिंशे चाहेत्यदर्शयदेकोनचत्वारिंशे ।। अथ विश्वामित्रेण रामस्य मलदकरूादेशयोस्त अथ विश्वामित्रकथितं कुशनाभस्प वायुपीडित अथ देवान प्रति सागराणां कापलेन नाशो भविष्यसंज्ञालाभकारणम् , नाटकास्वभाव चादर्शयञ्चतुर्विशे २५ कन्यावचनं शृण्वतः क्षमाविशेष, कन्यानां पात्रविशेषे | तीति ब्रह्मणः प्रत्युक्ति, सागराणामारसातळ भूमेः खननअथ रामस्य विश्वामित्रेण ताटकोत्पत्तिविवाहपुत्र- प्रदानं चादर्शयत्रयस्त्रिंशे ३३ प्रकार, तेषां दिग्गजाष्टकदर्शनपूर्वक कपिलसकाशे लाभागस्त्यशापादिकथनम , लोकोपकारिण्यास्तस्या | अथ विश्वामित्रेण पूर्वप्रसक्ता स्वयशकथा स्वपर्यन्त- अश्वदर्शनम्, कापलाभिभवनप्रवृत्ति, तदेव तेषां कपिवधे पूर्वाचारनिदर्शनेन दोषाभावकथनं चादयत्पञ्चाशे २५/कथनेन परिसमापितेत्या चतुविश ३४ लेन भस्मीकरणं चाहेत्पदर्शयञ्चत्वारिंशे | अब ताटकावधपूर्वकं तद्धने तस्यां रात्रौ रामादीनां अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुकामेन | अथ सगरपात्रणांशुमता तन्नियुक्तेन सविनयं कपिलनिवासमदर्शयत्पइविशे २६/ रामेण गायात्रिपथगावं कथमिति पृष्टी विश्वामित्रो । सेवनेन तत्सकाशस्थिताश्वानयनम्, सगरस्य यज्ञसमाति, ३१ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy