________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥ श्रीरस्तु ।।
श्रीरघुनन्दनपरब्रह्मणे नमः। श्रीमद्वाल्मीकीयरामायणप्रधानविषयानुक्रमणिका सङ्ग्रहेण प्रकाश्यते ।
___सर्गाः
॥ अथ बालकाण्डानुक्रमणिका ॥
विषयाः
सर्गावाः विषयाः
सर्गाकाः अथ विषयबैलक्षण्यमदर्शयत्तृतीये
अथ तस्य तुरगविमोचनमारभ्य संवत्सरे पूर्णे देव . अथ प्रबन्धवैलक्षण्यं प्रादर्शयच्चतुर्थे
यजनं प्रति प्रस्थानं, बसिवस्य सुमन्तत्विक्प्रभृतीन् विषयाः
अथ भगवदवतारयोग्य देशमदर्शयत्पश्चमे | प्रति यज्ञोपयिककार्यनियोजनं चादर्शयत्रयोदशे परमकारुणिको भगवान् वाल्मीकिनिखिलवेदान्ताव
१३| अथ भगवदवतारयोग्यं पुरुषवरमदर्शयत्षष्ठे __अथ तस्याश्वमेधानुष्ठानं सप्रकारमदर्शयञ्चतुर्दशे दितपरतत्त्वनिर्दिधारयिषया यदृच्छयोपागवं नारदं पृष्टा
१५ अवगतपरतत्त्वस्वरूपस्तदनुप्रसन्नेन विधिना दत्तसकल
अथ भगवदवतारयोग्यात्मगुणसंपन्नस्य दशरथस्य अथ दशरथप्रार्थितेन ऋश्यङ्गेण पुत्रकामेष्टिकरणं, साक्षात्कारप्रबन्धनिर्माणशक्तिवेंदोपबृंहणमारभमाणस्त
धर्मानुष्ठानसाहाय्यसाधिष्ठसचिवसम्पत्तिमदर्शयत्सप्तमे ७ तयाजेन साधुलोकरक्षणाय भूमाववनितीषोंर्भगवत आनुस्वार्थप्रधानसुहत्संमितेतिहासतां व्यङ्गयप्रधानकान्ता
अथ तादृशस्य दशरथस्य भगवदवतारोपयुक्त- पनिकदुष्कृविनाशाय देवैः प्रार्थनं चादर्शयत्पश्चदशे १५ संमितकाव्यतां च पुरस्कुर्वन् “काव्यालापांश्च वर्जयेत्" तदाराधनोपक्रममदर्शयदष्टमे
अथ सर्वज्ञस्यापि भगवतो देवसङ्गबहुमानाय तत्सइति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे
अथ तदुपयुक्तत्विक्सम्पादनाय पुरावृत्तज्ञसुमन्त्रमुखेन । काशादावणवधोपायश्रवणं, वैतानिकानदिव्यपायसपात्रप्रेक्षावतां प्रवृत्त्यर्थं तदङ्गानि दर्शयामास प्रथमतश्चतुः
ऋश्यशृङ्गोमपादसमागमकथा संग्रहेणादर्शयन्नवमे ९ हस्तस्प प्राजापत्यपुरुषस्योत्थानम्, दशरथेन तत्सकासात् सर्या। तत्र विषयप्रयोजने प्रादर्शयत् प्रथमसमें
अथ ऋश्यङ्गानयनं विस्तरेणादर्शयद्दशमे १० पावसप्रतिग्रहणम् , कौसल्यादिभ्यः क्रमेण तत्पदानम, अथ " इष्टं हि विदुषां लोके समासव्यासधारणम् " अथ ऋश्यशृङ्गरचितपुत्रकामेष्टया दशरथस्य पुत्र- तासां गर्भधारणं चादर्शयत्पीडशे इत्युक्तरीत्या संक्षेपेणोक्तं रामचरित्रं पुनावस्तरेण प्रतिषि- चतुष्टयलाभ इति सनत्कुमारकथितकथाश्रवणेन दश- | ___ अथावतरिष्यतो भगवतः सहायार्थं वानरादिसष्टय पादयिषुस्तत्र प्रेक्षावत्मवृत्त्यर्थं वक्तृवैलक्षण्यं प्रबन्धल- | रथस्य स्वपुरं प्रति ऋश्यशङ्गानयनमदर्शयदेकादशे ११ | देवान् प्रति ब्राह्मणो नियोजनम् , तथैव देवैर्वानरमष्टिम् , | क्षण्यं प्रतिपाद्यबैलक्षण्यं चेति वैलक्षण्यत्रयं दिदर्शयिषु- | अथ तस्य ऋश्यशृङ्गवसिष्ठादिभिः सह चिकी- वानराणां भगवत्साहाय्योपयुक्तशोर्यादिसमृदि चादर्शवक्तृवलक्षण्यं तापदादावदर्शयन्नारदस्पेत्यादी द्वितीयसमें २ | पिताऽश्वमेधसंकल्पमश्वविमोचनं चादर्शयद्वादशे १२ | यत् सप्तदशे
For Private And Personal Use Only