________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सुपर्णोक्तनष्टस्वपुत्रगणोत्तरणोपायकगङ्गानयना
अब हतपुत्राया दितेरिन्द्रजेतृपुत्रलाभाय विशालापुर- लक्ष्मणयोरहल्याशापमोचनधनुजिज्ञासापर्यन्तवृत्तान्तशक्त्यैव तस्य स्वर्गगमनं चाहत्यकयपदेकचत्वारिंशे ११ समीपे सदस्यसंवत्सरं गर्भिण्यास्तपश्चरणं, रन्ध्रान्वेषिण- कयनं चाह पञ्चाशे
अांशुमदिलीपयोगङ्गानयनाशक्त्यैव सर्गगमन, न्द्रेण तस्याः परिचरणम्, अपायत्पसमये तदुदरं प्रवि- ___ अब मातृशापविमोचन श्रवण जातानन्देन शतानन्देन ततो भगीरचस्प गङ्गानयनाय तपकरणम्, प्रसन्नेन देन तेन सप्तधा गर्भच्छेदनम्, पुनस्तस्याः प्रसादनं च। विश्वामित्रमहिमकयां जिगादेषता पुरा राजभावेनावस्थिब्रह्मणा तस्य वरप्रदानम् , रुद्रशिरोवतरणमुखेन गङ्गापा कथितमित्याह पट्चत्वारिंशे
तस्य विश्वामित्रस्य ससैन्यस्य वसिष्ठाश्रमगमनं कथित- नई पोभूम्यानयननियोजन चाहेत्पभ्यधात् विचत्वारिंशे ४२| अथ दितेः सप्तानां गर्भच्छेदानां सप्तवायुस्कन्धरूपे
| मिति न्यदर्शपदेकपश्चाशे . | अथ पुनर्भगीरथतपःप्रसन्नेन रुदेण शिरसा विष्णु- णेन्द्रसकाशादरलाभम्, अलम्बुसायामिक्ष्वाकूत्पन्नेन
___ अब वसिष्ठेन विश्वामित्रस्य ससैन्यस्यातिथ्यकरणपदीवहनं, बिन्दुसरसि तस्या विसर्जनं, गङ्गास्रोतःमु सप्त- | विशालाख्येन राज्ञा विशालानगरनिर्माणं,तईशं च तदानी
प्रयत्नमाहेत्यदर्शयविपञ्चाशे स्वेकस्प भगीरथरथानुगमनं, तस्य च मध्ये जहुना तिरो- | तनसुमत्याख्यरानपर्यन्तं रामाय कवितवन्तं कौशिक
____ अथातिथ्यदृष्टकामधेनुमाहिम्नो विश्वामित्रस्य वसिष्ठभावनं, पुनर्विसर्जनम् , तेन सगरपुतगणशरीरभस्मराशि- | स्वपुरमागतं सुमतिरपूजयादित्याह सप्तचत्वारिंशे ४७
सकाशे मधुरोपक्रमेण निर्धन्वान्तेन वस्तुविनिमयप्रश्नसंप्लावन, ततः सागराणां स्वर्गगमनं चाकथयादित्याह
५० __ अथेषां मिथिलोपकण्ठे शून्याश्रमगमनसमये तदृत्तान्त
क्रमण कामधेनुप्रार्थनं कयितमित्याह त्रिपश्चाशे त्रिचत्वारिंशे ४३ | रामेण पृटः कौशिकस्तत्र पूर्व गौतमस्य तपश्चरणम्,
| अथ विश्वामित्रेण बलात्कारेण कामधेनुकर्षण, | अब ब्रह्मणा गङ्गाया भागीरथीव्यपदेशनियोजन, अहल्याया इन्द्रेण धर्षणम्, ततो गौतमस्य स्वपल्यामह
तत्कुपितया वसिष्ठमाहितया कामधेन्वा बलमष्टिं चाकथय ।
चतुष्पञ्चाशे भगीरथं प्रति पिठ्यसलिलदाननियोजनम्, भगीरथस्थ ल्यायाम् अदृश्यतया शापम्, रामागमनसमये सन्मो
। अथ कामधेनुसष्टवलेन विश्वामित्रसैन्यनाश, बसिपितून प्रति सलिलदानम् , गङ्गावतरणश्रवणमाहात्म्यं । | क्षणम्, इन्द्रे निर्वृषणत्वेन शापं चोत्सृज्य हिमवत्मान्त
छेन विश्वामित्रसुतशतभस्मीकरणम्, ततो निर्दस्य चाहेति प्रत्यपादयच्चतुश्चत्वारिंशे ४४ गमनं चाकथयादित्याहाष्टचत्वारिंशे
१८
विश्वामित्रस्य पुनश्चिरकालानुष्ठिततपोविशेषप्रसन्नरुदत्त| अवेषां गङ्गातरणपूर्वकं विशालारुपनगरीसमीपगमन- अथ पितृदेवदत्तमेषवृषणेनेन्द्रस्य वृषणलाभ, निखिलासवर्गस्य वसिष्ठाश्रमनिरोधनं चाहेत्यभ्यधात् समये तत्रत्यराजवंशं पृष्टेन विश्वामित्रेण तद्देशीयपूर्व- | कौशिकागतवतो रामस्य सकौशिकस्थ गौतमाश्रमे
पञ्चपञ्चाशे वृत्तान्तमपि वक्तुकामेन तदुपयुक्ततया क्षीरोदमथनलब्ध- शापविमुक्तयाऽहल्पया गौतमेन च पूजनम्, मिथिला- | अथ निखिलाखग्रासदृष्टवसिष्ठब्रह्मते जोविशेषायविष्णुदत्तामृतमाशनेन सदेवसंघस्पेन्द्रस्याखिलासुरविवं- गमनं चाहै कोनपश्चाशे
४९ तादृशब्रह्मतेजःसंपादनेच्छामाहेत्यकथयत्तापञ्चाशे ५६ सनपूर्वकं त्रिलोकीसाम्राज्यं कथितमित्यकथयत्पञ्च- अब सरामलक्ष्मणस्य कौशिकस्य जनकपज्ञशाला- अय विश्वामित्रस्य तादृशब्राह्मण्यसंपादनाय दाक्षिचत्वारिंशे
४५ ' प्रवेशं, जनकेन पूजनं, तस्मै विश्वामित्रेण राम- णस्यां दिशि तपश्चरणं तत्समये त्रिशकोः सशरीर स्वर्ग
For Private And Personal Use Only