SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.वि. ॥२॥ ५७ जिगमिषतो वसिष्ठप्रत्याख्यातस्य तत्पुत्रसकाशे तादृशस्वर्गार्थयजनप्रार्थनं च कथयामासेत्याह सप्तपञ्चाशे अथ वसिष्ठपुत्रैरपि प्रत्याख्यातस्य त्रिशास्तादृश स्वर्गार्थयजनाय विश्वामित्रशरणागतिमाहेत्याहाष्टपञ्चाशे ५८ अथ विश्वामित्रस्य त्रिशंकुयजनार्थं शिष्यान् प्रति नानादेशवास्तव्य ब्राह्मणानयननियोजनं महोद्यवासि ष्टोक्तः स्वनिन्दावचनश्रवणेन महोदयादिषु शापोत्सर्जनं चाहेत्यदर्शयदेकोन पष्टितमे अथागतैर्ब्राह्मणैः सह विश्वामित्रस्य त्रिशंकुयजनोपक्र मम्, आवाहितदेवानागमकुपितस्य तपोमहिना त्रिशनेः स्वर्गगमनम्, पुनरिन्द्रेण निपात्यमानस्यान्तरिक्षे स्थापनम्, नवीननक्षत्र सप्तर्षिसृष्टिं तादृशदेव सृष्टिप्रयत्नच कितप्राचीन| देवसंघदत्तवरवलेन स्वसृष्टनक्षत्रवीभ्यामेव त्रिशंकु स्वर्गानु भवनियोजनम्, तयज्ञसमाप्ति चाहेत्यत्रवीत्पष्टितमे ६० अथ विश्वामित्रस्य पश्चिमायां दिशि तपश्चरण, वत्समये अम्बरीषस्य यज्ञीयपशुविनाशमायश्चित्तार्थं नरपशुतया शुनःशेषं गृहीत्वा गमनं चाहेत्यवोचदेवषष्टितमे ६१ अथ विश्वामित्रस्य शुनःशेपादेशतया स्वपुत्रानेयो जनम्, तदनङ्गीकुर्वाणेषु तेषु शापदानम्, उपायान्तरेण शुनःशेपरक्षणं चाहेत्यकथयद्विषष्टितमे अथ विश्वामित्रस्य पुष्करेषु तपस्यतो मेनकासङ्गसंभवं विघ्नम्, ततोऽस्य पुनः प्रबुद्धस्य तीव्रतपसा ब्रह्मणः सकाशात् महर्षित्ववरलाभं पुनरस्मिन् ब्रह्मर्षित्वं ५९ ६२ www.kobatirth.org प्रति प्रयस्यति सति देवैस्तद्विघटनाथ रम्मानियोजनं चाहेत्युदैरयत् त्रिपष्टितमे अय विश्वामित्रस्य रम्भां शप्त्वा पश्चात्तापमुपगतस्य दृढनिश्चयपूर्वकं सहस्रसंवत्सरतपश्चरणदीक्षामभ्यधादित्यवदचतुःषष्टितमे अथ जनकेन संबन्धात्वाय वसिष्ठेनेक्ष्वाकुसंतानकीर्तनं कथयामास सप्ततितमे अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिमुवाचेत्याह पञ्चषष्टितमे अथ विश्वामित्रेण धनुर्दर्शनाय राघवा गमनं प्रतिवेदितो जनको धनुर्महिमकथनपूर्वकं धनुर्वरें पूरयिष्यते राघवाय सीताप्रदानं प्रत्पज्ञासीदित्य कथयत्पद्पष्टितमे अथ राघवेण धनुर्भञ्जनं, जनकेन स्वचिकीर्षितसीताप्रदानवृत्तान्तज्ञापनेन दशरथानयनायापोप मति दूतप्रेषणं चाह सप्तष्टितमे ६. अथ दशरथस्य दूतमुखेन श्रुतजनकाभिप्रायस्य वसिष्ठादिभिरालोच्य मिथिलागमननिश्चयमाहापष्टितमे ६८ अथ दशरथस्य मिथिलागमनं जनकेन समागम चाहेकोनसप्ततितमे ६९ अथ वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशशुद्धतालापनपूर्वकन्यादानं प्रत्य ज्ञासीदित्यभ्यधादेकतततितमे अथ विश्वामित्रेण भरतशत्रुनायें कुशध्वजसुताइय ६३ For Private And Personal Use Only ६४ ६५ ६६ ७० ७१ ७३ वरणं, रामादीनां गोदान मङ्गलकरणं चाह द्विसप्ततितमे ७२ अब सीताविवाहमाद विसप्ततितमे अवायोध्यां प्रति प्रस्थाने मध्येमार्गे जामदम्यागमनं चतुःसप्ततितमे अब भार्गवेण राममग्रधनुः प्रसङ्गवशात्पीताम्बरकृत्तिवाससोमंथो विरोधेन युद्धारम्भे भगवता सधनुहैस्तरुद्रस्तम्भनेन देवानां सर्षिगणानां पुरुषोत्तमे सर्वाचिकत्वनिश्चयकथनपूर्वकं तादृशभगवत्परिगृहीतस्वधनुः पूरणाभ्यर्वनम कथयत्पञ्चसप्ततितमे अथ जामदम्य गर्वनिर्वापणमभ्यधात्पट्सप्ततितमे अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याद सप्तसप्ततितमे Acharya Shri Kalassagarsuri Gyanmandir तत्र दशरथेन चिकीर्ष्यमाणाभिषेकपयुक्ततया रामस्य राज्यातीपयिककल्याणगुणपूर्तिः प्रादर्शि प्रथमे ७७ एवं बालकाण्डसर्गाणां प्रधानकथानुक्रमणिका प्रदर्शिता । ॥ अथायोध्याकाण्डानुक्रमणिका ॥ अथ रामाभिषेकस्य सर्वसंमतत्वमकार्थे द्वितीये अब निश्चितरामाभिषेकस्य दशरथस्य संभार संभरणप्रवृत्तिपूर्वकं श्रीरामे चिकीपिताभिषेककथनं न्यगदि तृतीये ७४ १ अनुक्र० अ. का. ॥ २ ॥
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy