SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथ पुनर्दशरथेन राममाहूय कालविशेषादिनिर्णयपूर्वकं स्वस्य दुःस्वनदर्शनेन शीघ्रमभिषेककर्त व्यतोपदिष्टेत्यभ्यधीयत चतुयें अय दशरथप्रेषितस्य वसिष्ठस्याभिषेकाङ्गतया राममुपवासवितुं राममन्दिरं प्रति गमनं रामायोपवासमुपदिश्य पुना राजसमीपागमनं चाभाषि पञ्चमे अथ रामस्य वसिष्ठोपदिष्टक्रमेणोपवासकरणम्, गृहालंकरणम्, पौरैः पुरालंकरणपूर्वकं रामाभिषेकप्रतीक्षणं चादाशे षष्ठे अथ मन्थराया धात्रीमुखावगतरामाभिषेकसन्नाहाया: कैकेय्यै रामाभिषेकस्यानर्थरूपतया कथनं, रामाभिषेकश्रवणतुष्टया कैकेय्या तस्यै पारितोषिकप्रदानपूर्वकं श्लाघनं चाभ्यघापि सप्तमे अथ पुनर्मन्थरया पारितोषिकोत्सर्जनपूर्वकं रामाभिषेकस्य कैकेय्यनर्थरूपत्वं विस्तरेणोपदिष्टमिति न्यदर्श्यष्टमे ४. ७ ८ अथ मन्थरायाः स्ववचनं हिततया गृहीतवत्यै कैकेयै दशरथदत्तपुरातनवरद्वयोपदेश तहरणम कार निदर्शनम्, ततः कैकेय्याः मन्चराप्रशंसनपूर्वकं क्रोधागारप्रवेशनं चादर्शि नवमे ९ अथ राज्ञः कैकेयी दर्शनतनयी न्यदर्शिषातां दशमे १० अथ मन्थरोपदिष्टक्रमेण कैकेय्या दशरथं प्रति वरद्वयाभ्यर्थनं प्रत्यपाद्येकादशे ११ | www.kobatirth.org अथ दशरथस्य रामाभिषेकविश्रवणमूर्च्छितस्य पुनः प्रबुद्धस्य शोककोधभप्सादिशानि कैकेयी प्रति वचनानि प्रदर्शित द्वादशे १२ अथ पश्चात्तस्य धर्मपाशबद्धस्य दशरथस्य पुनः कैकेयीसान्त्वनं प्रादर्शि त्रयोदशे १३ अथ दशरथस्य धर्मभयेन रामविवासन निर्धारणं, ततः सूर्योदये बहिरागतवसिष्ठचोदितेन सुमन्त्रेण प्रचो धनम्, राज्ञस्तदनाभिमुख्यम्, तदा कैकेय्या रामानयनाय सुमन्त्रप्रेषणं सुमन्त्रस्य वहिर्निर्गतस्य जनसंघदर्शनं चादशि चतुर्दशे १४ अथ पुनः सुमन्त्रस्य रामाभिषेक सामग्रीसहित पौरप्रधानमेतस्य राज्ञः प्रबोधनम् राज्ञा कैकेयुक्तरीत्या रामानयनाथ प्रेषणम्, ततः सुमन्त्रस्य राममन्दिरगमनं च प्रत्यवादि पञ्चदशे अथ सुमन्त्रमुखेन विदितराजनियोगस्य रामस्य राजान्तःपुरं प्रति प्रस्थानं न्यगादे पोडशे अथ रामस्य राजान्तःपुरप्रदेश सप्तदशे अथ राज्ञः स्वानभिभाषणादर्शनादिजनितसंतापं रामं प्रति कैकेय्या वनवासनियो जनम दर्श्यष्टादशे १८ अथाङ्गीकृतकै केयुक्त वनवासवचनस्य सलक्ष्मणस्य रामस्य मातृसमीपगमनमभ्यधारयेकोनविंशे १९ अथ राममुखाच्छूत वनवास वृत्तान्तायाः कौसल्याया मूर्च्छाविलापादिरदर्शि विंशे For Private And Personal Use Only १५ १६ १७ २० अथ लक्ष्मणोक्तरामवनवासानङ्गकारवचननिश्चितधैर्यया कौसल्या प्रार्थितस्य रामस्य कौसल्यासावन लक्ष्मणसमाधानप्रतिपादनमेकविंशे अथ रामेण लक्ष्मणस्य देववदर्शन केकेपीविषयकशेपशमनोपपादनं द्वाविंशे अथ लक्ष्मणेन पुनर्देवस्य निरसनीयतां परिषस्यैवा बलम्वनीयतां चावलम्ब्य विस्तरेणोपन्यस्तस्य पूर्वपक्षस्य रामेण धर्ममार्गमवलम्ब्य संग्रहेण सिद्धान्तमदर्शनं त्रयोविंशे अथ रामस्य धर्ममार्गे हटाव्यवसायं समीक्ष्य कोग़ल्यया कथंचिद्वनवासाभ्यनुज्ञानप्रतिपादनं चतुर्विशे अथ कौसल्या विस्तरेण कृतमङ्गलाशासनस्य रामस्य कौसल्याभ्यनुज्ञापूर्वकं स्वगृहं प्रति प्रस्थानकथनं पञ्चविंशे अथ स्वगृहं गतस्य रामस्य सीतायै स्ववृत्तान्तकथनं, ततः शोचन्त्याः सीताया गृहे स्थापनाय समुदाचारशिक्षणे चावभाषिष्ट पडविंशे Acharya Shri Kalassagarsuri Gyanmandir अथ रामं प्रति सीतया विस्तरेण स्ववननयनप्रार्थनं, तस्या रामेण संग्रहेण समाधानं चावादीत्सप्तविंशे अथ रामेण पुनः सीतायै विस्तरेण वनदोष प्रदर्शनमत्रवीदष्टाविंशे अथ वनस्य दोषम् बलवदाश्रयेण गुणतयोपपाद २३ २४ २५ २६ २७ २८
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy