SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.वि. अनुक्र ॥३॥ अ. का.२ RSS यन्त्या सीतया पुनः स्ववनगमनाभ्यर्थनं, रामेण | अथ रामस्य सीतालक्ष्मणानुगमनविज्ञापनाय सान्त्वनं चाकययदेकोनत्रिशे २९ पितरं द्रष्टुं लक्ष्मणसीतामात्रानुगतस्य वीथ्यां पाद4 अथ पुनः सीतायाः प्रणयरोषेण परिक्षेपपूर्वक चारेण गमनसमये पौराणां तादृशरामदशादर्शनविधु भाविविश्लेषासहनेन महति शोकेऽनुभूयमाने ततः णितमानसानां रामादीनुद्दिश्य बहुविधशोकवचनम्, कथंचिद्रामेण तदननयनमङ्गीकृत्पेष्टजनेभ्योऽर्थदाना- ततः पितृसमीपं गतस्प तस्प मुमन्त्रमुखेन राज्ञे स्वागभ्यनुज्ञानमुपापीपदनिशे ३० मनविज्ञापनं च प्रत्पपादयत्रयस्त्रिंशे अथ लक्ष्मणस्य स्ववनगमनाभ्यर्थनं, रामेणानङ्गी- J अथ सुमन्त्रविज्ञापितरामागमनस्पचिरकालदुर्लभकरणं, पुनः सनिर्बन्धमार्थनेन तस्यापि वननयनाङ्गी- रामदर्शनायानीताखिलेटदारादिजनस्य राज्ञो रामेण करणं, वसिष्ठसमनिक्षिप्तायुधजातानयनाय प्रेषणम्, बन्दनपूर्वकं वनगमनानुज्ञामार्थतस्य कथंचिदनुज्ञादानं, पुनरागतस्प तस्य यात्रादानाय सुपज्ञादिब्राह्मणानयन- शोकेन मूर्छनमित्यादि कथयामास चतुर्विंशे नियोजनमित्येतदभ्यधादेकात्रिंशे | अब कैकेयीपारुष्यदर्शनकुपितेन सुमन्त्रेण तन्मातृअथ रामाज्ञया लक्ष्मणकृतं वसिष्टपुत्राय सुयज्ञाया- वृत्तान्तादिकथनपूर्वक भनिसान्त्वने, तावताऽपि नन्दादिभूषणदानं, पर्यवदानम्, मातुलदत्तशत्रुञ्जयारूप- कैकेय्या अक्षोभं चाभ्यवदत्पश्चत्रिंशे कुअरदानम्, अगस्त्यकौशिककौसल्योपाध्यायादिभ्यो ___ अथ राज्ञा रामानुगमनाय सेनापरिजनधनधान्यनानारत्नसुवर्णरजतगवादिदानम्, चित्ररयाख्याय कोशादिनियोजन, तदखहमानया कैकेय्या रामस्यासमसूताय रत्नवस्त्रगवादिविश्राणनम्, कठकालापेभ्यो अवत् प्रेषणवचनम्, तदसहमानेन सिदार्थनाना मन्त्रि माणवकेभ्यो रत्नपूर्णाशीत्युष्टशालिवाहसहस्रद्विशत- प्रधानेनासमनदोषरामनिदोषताप्रदर्शनपूर्वकं कैकेयीमहावृषभगोसहस्रवितरणम्, कौसल्यानुवर्तनपरबटु- विनिन्दनमित्येतत् प्रत्यपादयत् पदात्रिशे संघेभ्यः प्रत्येक गोसहस्रदानम्, गृहरक्षिणामनुचराणां अथ रामेण परिजनादिनिवारणपूर्वकं चीरखानबहुचनप्रदानपूर्वकं गृहरक्षणनियोजनम्, ततो महतो प्राद्यर्यनं, ततो रामलक्ष्मणयोः कैकेयीदत्तचीरधारणं, धनराशेर्वाल वृद्विजातिजनेभ्यो भूरिदानम्, त्रिजटाय स्वयं चीरधारणासमर्थायाः सीतायाः रामेण तद्वन्धनसकुटुम्बमागताय तत्क्षिप्तदण्डपातपर्यन्तगोवृन्ददानं, समये वसिष्ठेन तत्प्रतिषेधपूर्वकं कैकेयीविनिन्दनं, तत्मसादनम्, तस्याशीर्वचनं चेत्येतदुपपादयामास सीताया रामतुल्पशीलाभिकाया चीराविसर्जन ३२ | मित्येतत्सप्तत्रिंशे अथ सीतायावीरधारणपर्यन्तदुर्दशादर्शनचाभितहृदयैर्जनविकारेण दशरथस्य कैकेयीं प्रति नानाविधकृपणवचनपूर्वकं भुवि पतनं, तदवस्थं तं प्रति रामस्य कौसल्यारक्षणप्रार्थनमित्येतदकययदष्टात्रिंशे अथ सुदुःखितराजाज्ञया रामस्प बनगमनाय सुमवेण स्थानयनम्, राजाज्ञस कोशाध्यक्षानीतदिव्यभूषणाम्नरालंकृतां वनवासं प्रति प्रस्थितां सीतां प्रति कौसल्यया पातिव्रत्यधर्मशिक्षणम्, सीतया तदनुमोद३४ नम्, रामस्य कौसल्यादिमातृजनानुज्ञापनमित्येतब्रवीदकोनचत्वारिंशे अथ राजानं प्रदक्षिणीकृत्य सुमित्रानुज्ञातेन लक्ष्य३५ ] णेन सीतया च सह सुमन्त्रानीतं रथमारुह्य वनं पस्थित रामं पौरेष्वनुगच्छत्सु यावच्छक्त्यनुगमनेन विषण्णयोः कौसल्यादशरथयोमन्त्रिवचनेन गमननिवृत्तिमुदरयचत्वारिंशे अथ रामस्य बनगमनेनान्तःपुरस्थराजस्त्रीजनविलापम्, अयोध्यानगरसंक्षोभं च समुपापादयदेकचत्वारिंशे __अथ रामादर्शनेन भुवि परिलुठतो मच्छितस्य पुनर्लब्धसंज्ञस्प कौसल्यादिदत्तहस्तावलम्बनस्यान्तःपुरं तत्र च कौसल्यागृहं प्रविष्टस्य राज्ञः शोकातिरेक ३७ / जगाद द्विचत्वारिंशे For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy