________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ राज्ञः समीपवर्तिन्याः कौसल्यायाः पुत्रशोकातिशयं, पुना रामागमनमनोरथ, पुनः शोचनं चोवाच त्रिचत्वारिंशे
अथ सुमित्रया कौसल्याश्वासनं जगाद चतुश्चत्वारिशे
अथ बहुशो निवर्तनप्रयत्नेऽप्यनिवर्तमानैः परि सह रामस्प तमसातीरे तद्रात्री निवासमकथयत् पञ्चचत्वारिंशे
अथ जलमात्रकृताहारेण लक्ष्मणं प्रति पितृमातवृत्तान्तकथनयापितात्रयामायामत्रयेण रामेण लक्ष्मणसुमन्त्राभ्यामालोच्य पौरान वञ्चनेन विसृज्य गमनं प्रत्यपादयत् षट्चत्वारिंशे
अथ सूर्योदयानन्तरं रामेण वश्चितानां पौराणां शोकेनायोध्यागमनमदर्शयत्सप्तचत्वारिंशे
अथ रामेण शून्यामयोध्या निरीक्ष्य पौराणां शोचनं विस्तरेणोपापीपददष्टचत्वारिंशे ANI अब रामस्य नानाग्रामक्षेत्रनदीदर्शनपूर्वकं पुनराग-
मनादिमनोरथपूर्वकं च कोसलदेशातिक्रमणमभ्यधादेकोनपञ्चाशे | अथ दर्शनीयतमं स्वविवासनासहनसमुदीरितनानाविलापवचनननभरितं कोसलदेशमतिक्रान्तस्य रामस्यातिरमणीयपुण्यतमभागीरथीतीरगमनं, मुहेन समागर्म, तोगुदीमूले सीतया सह भूमौ शयनम्, लक्ष्मणगुहाभ्यामभितो रक्षणं चाचचक्षे पश्चाशे
अथातिसुकुमारदिव्यदेहयोः सीतारामयोरतिकठिन- अथ प्रस्थितान् रामादीन् प्रति भरद्वाजेन मङ्गला| स्थण्डिलशयनमन्वीक्ष्य पितृमात्प्रभृतींश्रोद्दिश्य गुइ- शासनपूर्वक चित्रकूटमार्ग कथयित्वा निवर्तनं, तत| समक्ष लक्ष्मणस्याप्रभातमनुशोचनमुदैरपदेकपञ्चाशे ५१ स्तेषां चित्रकूट प्रति प्रस्थिताना पूवेन कालिन्दी
अथ पुनः प्रातः श्रीरामप्रबोधितलक्ष्मणाज्ञप्तगृह- | मुत्तीर्य वनरामणीयकदर्शनपूर्वकै सायंकाले मृगासन ४४ नावारोहणसमये रामस्य मातापितरावुद्दिश्य विस्तरेण
कृताहाराणां यमुनावने निवसनमित्येतददर्शयत्पश्चसंदेशवचनं, सुमन्त्रस्प स्वविश्लेषासहनेनानुशोचत: समाश्वासनम्, मुहानीतन्यग्रोधक्षीरेण जटाकरणं, गुहा
___ अथ पुनः सूर्योदयानन्तरं गमनसमये मीतां प्रति भ्यनुज्ञानं, नावा गङ्गातरणम्, अतिदूरमार्गगमनेन
बनशोभादर्शनकुतूहलातिकान्तमार्गेण रामेण सलक्ष्मखिन्नानां सीतारामलक्ष्मणानां कथंचिइत्सदेशानति
णेन चित्रकूटप्रान्ते वाल्मीक्याश्रमे वाल्मीकिसेवनम, क्रम्य सायंकाले मृगादिमांसेन कृताहाराणां कुत्रचिदन
लक्ष्मणेन रामनियुक्तेन पर्णशालाकरणम्, गृहप्रवेशाङ्गस्पतिमूले रात्री वासाय गमनमित्येतदभाणीहिपश्चाशे
वास्तुवल्य समित्पुष्पमांसादिसंपादनम्, अय रामेण | अथ रामस्य लक्ष्मणाभिप्रायजिज्ञासया स्वविवा
वास्तुशान्ति कृत्वा सीतालक्ष्मणाभ्यां सह तत्र सुखेन सनमुद्दिश्य नानाविधानुशोचनम्, लक्ष्मणं प्रत्ययोध्या- चिरं निवसनमित्येतदभाषत षट्पञ्चाशे गमननियोजन, पुनस्तदभिप्रायजेन लक्ष्मणेन रामसमा
अथ गुहप्रेषितचारमुखेन रामस्य चित्रकूटगमनश्वासनपूर्वकं सीतापाः स्वस्य च अणमाप रामविश्लेषे
पर्यन्तं वृत्तान्तं विज्ञाय सुमन्त्रस्पायोध्यागमनम् , रामं सत्ताविनाशकथनेन दुस्त्यजत्योपपादनम्, अथ तादृशमहारण्यमध्ये पर्णशय्यायां निर्भयानां त्रयाणां शयन
विनाऽगतं सुमन्त्रमुदीक्ष्यायोध्याजनानु शोचनम् , मित्येतदवोचत्रिपश्चाशे
कौसल्यानिवेदितसुमन्त्रागमनवृत्तान्तस्य दशरथस्य अथ रामादीनां पुनः सूर्योदयानन्तरं गङ्गायमुना
शोकातिशयेन मूर्छनमित्येतदकथयत्सप्तपश्चाशे ५७ सहमे प्रयागे भरदाजाश्रमगमन, भरडाजेन तेषामा- __ अवाश्वस्तं दशस्थं प्रति रामोक्तसमाश्वासनरूपदिभिरभिपूजनं, रामेणैकान्तस्थलपने भरद्वाजेन चित्र- संदेशकथनम्, लक्ष्मणोक्तरामविवासनमूलकक्रोधोक्तिकूटाख्यारेस्तादृशस्थलत्वेन कपनम्, पुनः प्रभाते कथनं, किमप्यन्तार्नेगृह्य वक्तुमशक्तया वैदेह्या सवाष्प
भरद्वाजेन चित्रकूटरामणीयककथनमित्येतदभिललाप नेत्रया स्थितमिति सीतास्थितिकथनमित्येतदभणदष्ट५० | चतुपञ्चाशे
५४ पञ्चाशे
For Private And Personal Use Only