SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.वि. ॥४॥ अ.क..२ समिती d अथ सुमन्त्रेण राजे रामविवासनायुक्तत्वसूचनाय । रितराभिरन्त पुरस्त्रीभिः सह प्रबुद्धयोः कौसल्यासुमि- समविश्लेषेणायोध्यकनिखिलचराचरजन्तुपरिम्लानता- |त्रयोसृतं राजानमुद्दिश्य रोदनं कथयामास पश्चषष्टितमे कथनम्, तच्छ्रवणेन दशरयस्य पश्चात्तापेन मूर्छन अय विस्तरेण कौसल्यायाः कैकेयीविनिन्दनराममित्येतददर्शयदेकोनषष्टितमे ५९ गुणस्तवनतिलतण्डुलितः प्रलापः, पश्चादमात्यैः पुत्रअथ सुमन्त्रमुखश्रुतरामवृत्तान्तायाः कौसल्यायाः मानीय राजसंस्कार चिकीर्षदिस्तैलद्रोण्यां राज्ञः शोकातिरेकः, सुमन्त्रेण तस्याः समाश्वासनमित्येतत् प्रक्षपः, राजस्वीणां कैकेयीपरिक्षेपपूर्वको बाहुभिरुरोपाववन्ध पष्टितमे ६० विशेषः, अयोध्यासंक्षोभश्वेतीमेऽर्थाः प्रवणादिषत __अथ पुरा राजानं प्रात कौसल्यायाः पुत्रविवासन षट्पष्टितमे प्रयुक्तो विलापः, तच्छ्रवणेन राज्ञो मूर्छनं चेत्येतत् प्राची . अथापरेशुः प्रातः सभायां मार्कण्डेयमीद्रल्यशामकशदेकषष्टितमे | देवादीनां राजत्विजां वसिष्ठमकाशे अराजकताप्रयुक्तअथ लब्धसंज्ञेन राज्ञा कौसल्यासान्त्वनम्, ततः दोपविस्तरवर्णनपूर्वकं भरतानयनप्रार्थने पाकाशि सप्तकौसल्यायाः स्वोक्तवाक्यकटुत्वनिमित्तं राजक्षमाप पष्टितमे णम्, ततो राच्यां शोकेन राज्ञो निद्वापारवश्यमित्यन्त | अथ वसिष्ठप्राहेतानां दूतानां भरतानयनाय केकय | नगरगमनमभ्यधाय्याटषष्टितमे न्यदर्शयाविषष्टितमे ___ अथ केकयनगरे भरतेन तस्यामेव रात्रौ दृष्टस्य . अथ मुहूर्तात प्रबुद्धेन राज्ञा कौसल्या प्रति पूर्व कदाचिद्रात्री सरवा जलमाददानः कश्चिदृषिपुत्रो मया दुःस्वमस्य प्रातः सुहृद्भवः कथनमुपापायेकोन सप्ततितमें गयां पर्यटता गजनान्त्या हत इत्यादिवृत्तान्तः कथित ___ अथ तदेव दूतैः प्रचोदितस्य मातामहमातुलदत्तइति न्यदर्शयात्रिषष्टितमे नानाविधपरिजनपरिच्छदसेनादिकस्य भरतस्यायोध्यां _अथ ऋषिशापात् पुत्रशोकेन स्वस्य मरणं सिद्ध प्रति प्रस्थानमाचल्यो सप्ततितम मिति कथयता राममेवानुशोचता दशरयेनार्धरात्रे ___ अथ भरतस्य मार्गे नानानदीनगरग्रामवनमहीधरामरणमित्येतत्प्रतिपादयामास चतुःषष्टितमे द्यतिक्रमणपूर्वकमविरतसप्तरात्रगमनेनायोध्यां प्रविशतो अथ परेयुः प्रातरागतमतमागधादेप्रबोधनेनाप- नगरविपाददर्शनपरिक्षुभितमनमः पितृभवन गमनमभाबुद्धे गज्ञि परीक्षया राजमरणं निश्चित्य रुदन्तीभि- |ष्येकसप्ततितमे । अथ कृतवन्दनाय पिवृत्तान्तं पुछते भरताय ६५/ कैकेय्या पितृमरणकयनं, ततः शोचन्तमग्रज पृच्छन्तं प्रति स्वकृतरामविवासनकथनपूर्वक राज्याङ्गीकरणनियोजनमित्येतदभ्यलापि दिसप्ततितमे ७२ ____ अथ पितृमरणाग्रजप्रवासनश्वगायराधाम प्रवृद्ध गोकेन च भरलेन सदतथा कैकयीविनिन्दननुक्तवान् त्रिसप्ततितमे ७३/ अब प्रदरीपे। करतथा कैकपीविनिन्दनं, कर्षणक्लिश्यमानेकवृषभदर्शन विषण्णसुरभिनिदर्शनेन कौसल्याशोकमहत्ताकथनपूर्वकं शोकेन मूर्छनमितीदं भाषितवांश्चनुःसप्ततितमे ७५ अथ भरतानयोः कौसल्यासमागम, तस्याः पत्यायनाय भरतेन विस्तरेण शपयकरणम् , ततस्तम्या: पत्ययपूर्वकं भरतशत्रुघ्नाभ्यां सह झोकेनन राज्यातिवाहनं च पतिपादितवान् पश्चरापतितपे अथ परेपुर्वसिष्ठचोदितेन भरतेन दशस्थसंस्कारकरणमुपपादितवान षट्लततिनमे ___ अय भरतेन द्वादशेऽहनि सपिण्डीकरणान्तश्राद्धकरणं त्रयोदशहाने पितरमुद्दिश्य भरतानयोर्चहुशोचनं, वसिष्ठलुमन्त्रादिभिस्तयोः समाश्वासनं, तद्देशाचारभूत दहनदेशसेचनादिनियोजनं चाभिहितवान् साहसप्ततितमे ७० | अथ शत्रन मन्थराशिक्षणं, कैकेय्या मन्थरावा७१ | सनं च प्रकाशितवान् अष्टमपतितमे ७८ ७० %; For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy