________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ब
अथामात्यादिभिर्भरतं प्रति राज्याङ्गीकरणमार्थनम् , | अव तत्र गमावस्थानसमये रात्री लक्ष्मणस्य सीता- पात भरद्वाजोक्तस्थलचिद्रप्रत्यभितापनम, शहा भरतेन तदनभ्युपगम्य स्वस्य रामनिवर्तनोद्योगकथन- रामयोभूमिशयनादिकं प्रत्याप्रभातं शोचनम्, मर्योदया- प्रति वनवर्णनपूर्वकं रामाश्रमान्वेषणचोदनम् , ततः पूर्वक मार्गशोधनाय तदोषयिक जनप्रेषणनियोजनं च | नन्तरं रामलक्ष्मणयोर्जटाकरणपूर्वकं भागीरथीमुत्तीर्य
शत्रप्रेषितः पुरुषै रामाश्रमधूमाचदपदर्शन, भरताय बोधितवान् एकोनाशीतितमे ७९ वने गमनं च गुहेन भरतायोक्तमित्याह पडशीतितमे ८६
तत्कयनं, ततो भरतेन तत्रैव सेनास्थापनं चाह | अथायोध्यामारभ्य आजाह्नवीतीरं मार्गसमीकरण
त्रिनवतितमे
अथ तच्छ्वणजनितशोकातिशयं भरतं प्रति जल्पितवानशीतितमे अथापरेयुः प्रभाते राजप्रबोधनार्थमङ्गलवाद्य घोषमुद्देन तत्र पूर्व रामस्प जलमात्रकृताहारस्य सीतया सह
अब रामस्य चित्रकूटप्रवेशप्रभृतिताहनपर्यन्त
वृत्तान्तस्य प्रतिदिनमेकरूपतया तदहर्वृत्तान्तकथनेन श्रवणसंधुक्षितपितामरणाग्रजविवासनस्मरणस्य भरतस्य दर्भास्तीणे इदीवृक्षमूले मायन, तदानों स्वस्य ज्ञाति
यावानिवृत्तान्तोऽपि कथितः स्यादिति कृत्वा तस्मिशोकातिशयम्, प्रातः सभामागतेन वसिष्टेन सुमन्त्रद्वारा। जनपरिवृतस्य लक्ष्मणेन सह जागरणपूर्वकं रक्षणं च
बहाने रामेण प्रातरनुष्ठानानन्तरं सीतां प्रति चित्रकूटभरतशत्रनामात्यमधानाधशेषराजबल्लभाहानम् , तेषां। कथितमित्याह सप्ताशीतितमे
रामणीयकपदर्शनपूर्वकमनुकूलपत्नीभ्रातृलाभेन तादृशसभाप्रवेशं चारख्यातवानेकाशीतितमे। ___ अब दर्भास्तीण नत्र तत्र विकीर्णसीताभरणगलित
रमणीयस्थललाभेन चायोध्यातोऽधिकं नितिः कथितेअथ सभायां वसिष्ठेन राज्याङ्गीकरणमथितेन तावकनकविन्दुक सीतापरिवर्तनदशासक्ततत्कौशेयतन्तुक
त्याह चतुर्नवतितमे दसहनकृततनिन्दनेन तीव्रतमस्वीयरामनिवर्तनाभिलाप- मिङ्गुदीमूलमुदीप भरतस्यानुशोचनमाहाष्टाशीतितमे ८८
___ अथ रामेण सीतायाः मन्दाकिन्याख्यनदीरामणीकथनानन्दितनिखिलजनेन तेन भरतेन वसिष्ठादिभिः अथ ससैन्यक्ष्य भरतस्य गङ्गातरणं भरद्वाजाश्रम-'
| यकमदर्शनेनापलालनमाह पश्चनवतितमे कौसल्यादिभिरमात्यादिभिरखिलपौरवगैश्च सह राम- प्रवेशं चाह एकोननवतितमे
___ अथ तत्र रामस्य सीतया साकं मांसाभ्यवहारसमीपगमनं प्रति प्रस्थानं कथितवान् घाशीतितमे। ___ अब भरतस्य भरद्वाजदर्शनमन्योन्यकुशलप्रश्नादिक
समय वन्यमृगयूथसंक्षोभदर्शनेन तत्कारणपरिज्ञानाय अथ तीव्रतमरामदर्शनीत्कण्ठ्यमातृजनप्रमुखपरि- चाहनशतितमे
लक्ष्मणप्रेरणम्, तत उत्रतं सालमारुह्य कोविदारध्वजवृतात्य भरतस्य ससैन्यस्य प्रस्थितम्य गङ्गातीरेऽवस्थानं । ___ अब भरतस्य मसैन्यम्य भन्दाजेन कृतपतिथ्य
निन समन्यतया रामस्य हननायागतं भरतं मन्वाप्रकाशितवान ध्यशीतितमे ८३ माईकनवासितम
९१ मेन लक्ष्मणेन रामप्रेम्णा भरताजेघांसापर्यन्तमातअथ तत्र भरतं प्रति गुहेनातिथ्याभ्यर्थनं दर्शितवां- ___ अथ भरतस्य चित्रकूट यति प्रस्थानसमये भर
शन चाह पण्णवतितमे चतुरशीतितमे
८४ दाज प्रति कौसल्यादिव्याकिनिर्देशनम, ततो भरद्वाज- अथ रामेण कुपितस्य लक्ष्मणस्प परिसान्त्वनमाह अथ भरनागमननिमित्तं भरतमुखेन ज्ञातवता सुहे- मनुज्ञाप्य चित्रकूटं प्रति प्रयाणम् , मध्ये यमुनातीर- सप्तनवतितमे नाग्रजमनुशोचतो भरतस्य समाश्वासनमुदितवान् पश्चा- | वनप्रवेशं चाइ दिनवातितमे
अथ भरतस्थ शत्रुनगुहतज्ज्ञातिसहितस्य पादचारेण शीतितमे
८५/ अब भरतस्य चित्रकूटपान्तवनमवेशम् , बसिष्ट समाश्रमान्वेषणं, तचिह्नधूमदर्शनानन्तरं पुनस्तत्रागत
८२
१०
९२
For Private And Personal Use Only