________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.वि.
॥५॥
जनस्थापनपूर्वकं गुद्धं शत्रुघ्नं चादाय गमनमाहाष्टनवतितमे
अथ भरतस्य मातृजनानयनाय वासिष्ठं संदिश्याग्रे गच्छतः शत्रुघ्नं प्रति रामाश्रमचिह्नानि निर्दिशतो | रामदुर्दशामनुशोचतः शत्रुत्र सुमन्त्रसहितस्य रामसमागममा ईकोनशततमे
अथ रामेण कुशलप्रश्नव्याजेन भरतस्य भावि राज्यरक्षणौपयिकतया राजनीतिशिक्षणमाह शततमे अथ भरतेन रामं प्रति दशरथ मरणकथनमा कोतरशततमे
अथ रामेण सृतं दशरथपुदिश्य शोकमलापं, मन्दाकिन्यां सलिलदानं सपिण्डीकरणं, पुना रामाश्रम| मागतानां रामादीनां शोकप्रलापं तच्छ्रवणेनागतानां भरतसै निकायोध्यकजनानां रामेण समागमं चाह दत्तरशततमे
अथ रामस्य वसिष्ठानतर्मातृजनैः समागमं वासिष्ठसेवनं, निखिलामात्यादिजनसमागमं सर्वेषामपि तत्र समुपदेशनं चाह त्र्युत्तरशततमे
अथ रामेण वनागमननिमित्तं पृष्टस्य भरतस्य रामं प्रति राज्याङ्गीकारप्रार्थनम्, रामेण पितृनियोगस्त्यजत्वप्रतिपादनेन समाधानं चाइ चतुरुत्तरशततमे
अथ पुनर्भरतेन स्वमातृसान्त्वनादिकथनेन पुनः प्रार्थनं, रामेण तत्त्वार्थविमर्शनमार्गेण समाधान चाह पञ्चोचरशततमे
अथैवं निरुत्तरमुक्तवन्तं रामं प्रति भरतस्य श्लाघ्यतरोचितोत्तरकथनपूर्वकं पुनः प्रार्थनं, वसिष्ठादीनां मातृजनानाममात्यानां पुरप्रधानानां च भरतेन सह रामप्रार्थनं चाह षडुत्तरशततमे १०६ अथ काममोहेन पित्रा भवदिवासनं कृतमिति पितरं निन्दन्तं भरतं प्रति रामेण मोहहेतुप्रसक्तिरेव नास्ति किंतु कैकेयीविवाहकाले तत्सुतस्य राज्यदानप्रतिज्ञानादेवैवं कृतवानिति दुष्परिहारहेत्वन्तरकथनमाइ सप्तोत्तरशततमे
१०७
अथैवं रामेण निरुत्तरीकृतं भरतमालोक्य हितपरतया जाबाखिना चार्वाकमतमाश्रित्य रामं प्रति राज्याङ्गीकरणपार्थन माहाष्टोत्तरशततमे
अथ जावा लिमतनिरासनपूर्वकं रामेण वैदिकमत१०२स्थापनमाह नवोत्तरशततमे
अथ वसिष्ठन जावालिबचनतात्पर्यप्रदर्शनेन वादये रामको निवर्त्यमनुप्रभृति दशरथपर्यन्तं पूर्वाचरितमार्गप्रदर्शनेन ज्येष्ठस्यैव राज्यार्दताकथनरूपं रामनिवर्तनोपायमाह दशोत्तरशततमे
९८
९९
१००
१०१
१०३
१०४
www.kobatirth.org
१०५
अथ वसिष्ठेन स्ववचनमाचार्यवचनतयाऽवश्यं कर णीयमिति रामं प्रत्युक्ति, रामेण पितृवचनं ततोऽपि गुरुतरमिति प्रत्युक्ति, भरतस्य गत्यन्त राभावात् स्थण्डिलशयनं, रामेण निवर्तनपूर्वकं भरतसमाधानं चाहेकादशोत्तरशततमे
For Private And Personal Use Only
१०८
१०९
११०
१११
अब भरतस्य समाधानं कृत्वा प्रस्थापनमाह द्वादशोत्तरशततमे
अथ भरतस्यायोध्याप्रवेशमाह त्रयोदशोत्तरशततमे
अथ भरतस्यायोध्यानिरानन्दतादर्शनेन शोकोत्यत्तिमाह चतुर्दशोत्तरशततमे
अथ भरतस्यायोध्यां विसृज्य नन्दिग्रामे रामराज्यपरिपालनक्रममाह पादुका पुरस्करणपूर्वकं पञ्चदशोत्तरशततमे
अथ चित्रकूटे रामं प्रति तत्र राक्षसकृतोपद्रव कथनपूर्वकमृषिसंधैः सर्षिकुलपतेस्तदाश्रमं विसृज्याश्रमान्तरगमनमाह षोडशोत्तरशततमे
अथ श्रीरामस्याज्याश्रमप्रवेशमाह सप्तदशोत्तरशततमे
Acharya Shri Kalassagarsuri Gyanmandir
अथ सीतयाऽनसूयोपदिष्टपातित्रत्यधर्मप्रतिपादकवचनानुमोदनपूर्वकं तत्पृष्टस्वस्वयंवरकथाकथनमाहाष्टादशोत्तरशततमे
अथ रामस्यान्याश्रमे रात्रिमुषित्वा प्रभाते नित्यकर्मानुष्ठानानन्तरमृषिगणदर्शितमार्गेण दण्डकारण्यं प्रति प्रस्थानमा कोनविंशत्युत्तरशततमे एवमयोध्याकाण्डानुक्रमणिका संपूर्ण ।
११२
११३
११४
११५
११६
११७
११८
११९
अनुक्र•
अ.क. २