________________
Shri Mahavir Jain Aradhana Kendra
॥ अथारण्यकाण्डानुक्रमणिका ॥
श्रीसीतालक्ष्मणसमेतस्य प्रविष्टदण्डकारण्यस्य श्रीरामस्य तत्रत्यऋध्याश्रममण्डलदर्शनम्र, मुनिभिर्ययो चितं श्रीरामपूजनं च प्रथमे
अथ वनमध्ये विराधदर्शनं, विराधेन सीताप्रदणपूर्वकं रघुनन्दनवेषनिन्दनपूर्वकं च तन्नामगोत्रादिप्रश्नः, स्वनामकथनं, सीताभयदर्शनदुःखितेन रामेण लक्ष्मणं प्रति तदवस्थाप्रदर्शनं लक्ष्मणेन संधै विराधवधसौलस्वप्रत्युक्तिश्च द्वितीये
२
अय पुनः पृच्छन्तं विरामं प्रति रामेण स्वनाम कुलादिकीर्तनं तती रामपृष्टेन विराधेन च स्वमातापितृकथनपूर्वकं स्वस्थ ब्रह्मवरलब्धशस्त्रावध्यत्वकथनपूर्वकं च स्वबलगर्वप्रलपनं, ततो राममुक्तसप्त वाणताडितं सीतां भुवि त्यक्त्वा शूलमुद्यम्यभियान्तं विराधे प्रति वाणान् वर्षतो रामलक्ष्मणयोः स्वस्वन्वारोपणपूर्वकं विराधेन वनमध्यगमनं ताभ्यां गन्तव्यमार्गानुकुत्सनं च तृतीये
अथ स्नेहादन्तीं सीतां दृष्ट्वा रामलक्ष्मणाभ्यां वेगेन विराधवादुच्छेदनं तेन च गमपादस्पर्शजनितज्ञानेन स्वपूर्वजन्मवृत्तान्तादिकथनं, शरभङ्गाश्रमोक्तिरूपवाचिकककरणं, तस्य स्वर्गप्राप्तिश्च चतुर्थे
३
www.kobatirth.org
2
अथ श्रीरामस्य सभार्यस्य सानुजस्य शरभङ्गाश्रमसमीपे शरभङ्गब्रह्मलोकनिनीषागतसरयसानु चरवासवदूरदर्शनपूर्वकं शरभङ्गाश्रमगमनं शरभङ्गेण पूजनं, ततः शरभङ्गेण रामस्य सुतीक्ष्णाश्रममार्गोपदेशपूर्वकं रामसन्निधावनिप्रवेशनेन परमव्योमप्राप्तिश्च पञ्चमे
अथ शरभङ्गाश्रममुनिजनैः शरणागतिपूर्वक रामाय राक्षसोपद्रवनिवेदनं, रामेण तेषां राक्षसवधप्रतिज्ञानं
चप
अथ रामस्य सुतीक्ष्णाश्रमे तत्संदर्शनं, ततः सुतीक्ष्णेन रामाय तत्रत्यमृगोपद्रवकथनं, ततो रामेण मृगप्रतिज्ञापूर्वकं तस्मिन्नाश्रमे तद्रात्री निवासकल्पनं च सप्तमे
अय सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलदर्शनाय प्रस्थानमष्टमे
अथ मुनिजनसन्निधौ रामकृतां निखिलराक्षसवचप्रतिज्ञां श्रुत्वा धर्महानिभीतया सीतयाऽतिप्रेम्णा रामं प्रति निवेरनिखिलराक्षसवधानिवर्तनाय सविनयं विज्ञापनं नवने
अथ रामेण सीतां प्रति आरक्षणस्य क्षत्रियधर्मतया शरणागतविरोधिनां स्वविगेवित्तया स्वाराधनभूतयज्ञकर्मविघटन रूपमहापराधेन च प्रतिज्ञातनिखिलराक्षससंघवधस्यावश्यकर्तव्यत्वेन प्रत्युत्तरकथनं दशमे अथ वनमध्ये स्वसहानुयायिधर्मभृनामकमुनि
For Private And Personal Use Only
५
७
८
सकाशान्माण्डका निर्मितपश्चाप्सरोनामकसरःप्रभावं श्रुतवता सर्वेष्वणि ऋषीणामाश्रमेषु कंचित्कालं निवासं कृतवता पुनः सुतीक्ष्णाश्रममागतवता रामेण सुतीक्ष्णं प्रत्यगस्त्याश्रमस्थानप्रश्नः, ततः सुतीक्ष्णेनागस्त्यभ्रात्राश्रममार्गेणागस्त्याश्रमगन्तब्यता, सन्मार्गचिह्नादिकथनं, ततस्तेनैव मार्गेण गच्छता लक्ष्मण प्रति वातापील्वलविध्वंसनरूपागस्त्यकथां कयवताऽगस्त्यभ्रातुराश्रमे एक रात्रिमुषित्वा प्रातः पुनर्लक्ष्मणं प्रति विन्ध्यस्तम्भनाद्यगस्त्यमहिमानं कथयताऽगस्त्याश्रममागत्य प्रथमतः स्वागमननिवेदनाय लक्ष्मणप्रेषणं चैकादशे
अथ शिष्यमुखाद्विदितरामागमन वृत्तान्तेन स्वनियुक्तशिष्यद्वारा आनीयमानस्य स्वाश्रमस्थब्रह्मादिदेवस्थानादीन् सकौतूहलं प्रेक्षमाणस्य श्रीरामस्य ससीतालक्ष्मणस्य सशिष्यगणं प्रत्युत्थित्वेन दत्तपाद्यासनादिकेन वैश्वदेवपूर्वकमातिथ्यं च कृतवताऽगस्त्येन वैष्णवधारणीसीनां श्रीराम समर्पणं द्वादशे
Acharya Shri Kalassagarsuri Gyanmandir
अथ खरादिवधायागस्त्येनानुज्ञातस्य ससीतस्य लक्ष्मणस्य नमस्य पञ्चवटी प्रति प्रयाणं त्रयोदशे अथ रामस्य पञ्चवटीमागं स्ववंशक्रमकथनपूर्वकं १० पितृसखित्वं निवेदितवता जटायुषा सह समागमः तेन सह पञ्चवटीगमनं च चतुर्दशे
११
१२
१३
१४