________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
चा
अनुक्र०
आ.को.
-
अथ पञ्चवटयां गोदावरीतीर लक्ष्मणनिर्मिताभमे ततोऽतिभीतायाः शूर्पणखायाः पुनः खरसमीपगमनं खरं प्रत्यानुकूल्याभिसंधिजिज्ञासया मृदुपूर्व परुपोगमेण सीतालक्ष्मणाभ्यां सह कंचित्कालं निवासः च प्रत्यपादि विशे
२० क्तिभिः पापकर्मदुःखोदकवादिवोपन, ततः खरस्यावकृत इत्याह पञ्चदशे
| अथ शूर्पणखामुखात् खरस्य स्वप्रेषितचतुर्दश- तिपापिष्ठतया मातृवधप्रवृत्तोन्मत्त पायेन तत्प्रतिक्षेप ___ अथ तत्र कदाचित् प्रभातवेलायां गोदावरी प्रति राक्षसवधश्रवणमेकविंशे
२१ पूर्वकं रामोपरि गढ़ाप्रक्षेपस्तता गमेण गदाखण्डनं स्नानाय गमनसमये तदनुगच्छता लक्ष्मणेन राम ___ अथ खरस्य चतुर्दशराक्षससहस्रतदनुगुणनाना- चैकोनत्रिशे पति हेमन्तऋतुवर्णनपूर्वक भरतगुणकथनपूर्वकं च विधायुधप्रभृतिपरिकरसहितस्य युद्धाय प्रयाणं द्वाविंशे २२ __ अथ पूर्व मर्वदेवसङ्गमर्दनचण्डगदागर्वेणानुकूल्याकिकेयीनिन्दनं, तदसइमानेन रामेण मातृनिन्दानिवा- ___ अथ खरस्य ससैन्यस्य प्रयातस्य दिव्यभीमशारीर- भावेऽपि इदानीं तद्ध्वंसनदर्शनेन वापि किमस्य विवेकेग्णपूर्वकं भरतगुणमशंसनं, तद्दर्शनोत्कण्ठाकथनं च महोत्पातदर्शनेऽपि दात् प्रयाणानिवृत्तित्रयोविंशे २३| नानुकूल्यचिकीर्पा जातेति परीक्षिषया पुनरपि श्रीरा
ततो गोदावर्या रामादीनां स्नानादिकृत्यं चाह षोडशे १६ ___ अथ राक्षसपराजयहेतुन महोत्पातान् स्वविजय- मेण खरं प्रति न्याय्यवचननिदर्शनं, तवः खरेण Ka अथाश्रममागत्य तत्र सुखं वसतः श्रीरामस्य याह- हेतुभूतानि सुनिमित्तानि च दृष्टवता रामेण पर्वतगुहायां पित्तोपहतक्षीरन्यायेन तत्प्रतिक्षेपपूर्वकं सालवृक्षेण राम
च्छिकं शूर्पणखादर्शनं, ततोऽन्योन्यकुलगोत्रज्ञानानन्तरं सीतारक्षणाय लक्ष्मणप्रेषण, कवचादिधारणपूर्वकं प्रहरणसमुद्योगस्तावता तं शतशश्छिन्दतः शरसहस्रेण
श्रीरामं प्रति शूर्पणखया भार्यात्वेन स्वाङ्गीकाराभ्य- युदाय सन्नद्धतयाऽवस्थानं, राक्षससेनायास्तत्समीपा- स्वसर्वाङ्गमर्माणि कृन्ततो रामस्यातिसमीपे खरस्याभिमर्थनं चोक्तवान् सनदशे
गमनं च चतुर्विशे
२४ पतनं, शरसन्धानावकाशलाभाय तत्क्षण एवं रामेण अथ रामेण स्वस्य सदारत्वेन दूरस्थदार लक्ष्मण ___ अथ रामस्य राक्षसैः साकं तुमुलं युद्ध, ततो राम- किंचित्पश्चावित्रपदक्षेपपूर्वकमतिशीघ्रसंहितेन अगस्त्यभजेति परिहासपूर्वकं लक्ष्मणं प्रति प्रेषितायाः लक्ष्मणेन प्रयुक्तगान्धर्वास्त्रेणानेकसाहस्रराक्षसचित्रवधश्च पश्च- दत्तेन चाणवरेण खरहृदयभेदन, ततः खरवधपरितुष्ट च स्वस्थ रामदासत्वेन दासभार्यात्वमनुचितमिति पुना
२५ महर्षिगणकृतरामस्तुतिः, देवनभसः कुसुमवर्षाभिष्टवरामं प्रत्येव प्रेषितायाः स्वापरिग्रहमूलमियमिति मत्या ___ अथ रामेण खरत्रिशरोव्यतिरिक्तानां दूषणप्रभात- नादिकं, ततो लक्ष्मणपूजितं श्रीरामं गिरिमुहातो सीतां हन्तुमुटुक्तायाः तावत् क्रुद्धरामाज्ञप्तलक्ष्मणनि- सेनाध्यक्षसहितानां चतुर्दशसहस्रसंख्यानां राक्षसप्रथा- लक्ष्मणसाहाय्येन निर्गत्य स्वभर्तृविक्रमानरोक्षणनिर्भकृत्वकर्णनासायाः शूर्पणखायाः खरसमीपगमनमष्टादशे १८ नानां वधः षड्विंशे
२६ रविस्मयानन्दया जानक्या वीरव्रणश्रमजलरोमाञ्च___ अथ शूर्पणखया विदितवृत्तान्तेन खरेण रामलक्ष्मण- ___ अथ त्रिशिरसो वधः सप्तविंशे
२७/ शबलश्रीरामदिव्यमङ्गलविग्रहस्य गाढालिङ्गनं च त्रिशे जयाय तत्सकाशं प्रति चतुर्दशराक्षसप्रवरप्रेषणं, तेषां ___ अथ रामेण खरस्य स्वरथाश्वसारथिधनुःप्रभृति- अथाकम्पनमुखेन जनस्थानस्थापितखरदूषणत्रिशूर्पणखया सह रामसमीपगमनं चैकोनविंश १९ / सर्वपरिकरभञ्जनमष्टाविंशे
२८ शिरप्रभृतिनिखिलराक्षसवधं श्रीरामकृतं श्रीरामस्या__ अथ चतुर्दशानामपि राक्षसप्रधानानां रामेण वधः, | अथ शत्रुविषयेऽपि परमवात्सल्ययुक्ततया श्रीरामेण । नन्यसाधारण महिमानं तस्य युद्धेनासाध्यत्वं सीता
विशे
For Private And Personal Use Only