________________
Acharya Shri Kalassagarsun Gyarmander
Shn Mahavir Jain Aradhana Kendra
पहारस्यैव तव्यसनहेतुत्वं च श्रुतवतो रावणस्य रथेन | प्रमाणनानाशाखावृतस्य स्वकरगृहीतभक्ष्यार्थमहा- । मनिपातनं, स्वसहायभूतपादाक्षसहननं च निदश्य मारीचाश्रमगमनं, तं प्रति सीतापहारे साहाय्यकरण प्रमाणगजकच्छमहाचलसुपर्णागेहणमात्रभन्नकशाखस्य मापिगकरणे सर्वथा तब विनाशः सिद इति राबगं प्रार्थनं, ततो मारीचेन श्रीरामेण वैरकरणे तव सकल- तत्क्षणसावधानगृहीततच्छाखाक़तपापिष्ठतमनिषादग्राम- प्रति बोधनमष्टात्रिने रक्षःकदम्वेन सह विनाशः सिद्धः,अतः किमय लङ्का- निर्मूलनशाखापाप्रदेदानिवामिनानामुनिजनशाखापतन
____ अथ पुनमारीचः इदानी रामस्थ पाहतादशायां राज्यसुखं स्वयमेव हातुमिच्छसीति प्रतिबोधनेन भयमोअणरूपदुष्टनिग्रहशिष्टपरिपालनलाभप्रहपद्विगु- वयं मृगरूपस्य तादशगासद्वपसहितस्य तापसवेषं पुनर्लयां प्रति निवर्तनं चैकदिशे
णिताचिन्त्यबलवैभवकृतदुष्पेअनानावरणरक्षणसुगुप्त- गार्ग परिधिभावविषतः तावदेव रामगुक्तरेण राक्षम| अथ खरदूषणत्रिशिरप्रभृतीन् राक्षसप्रधानान् महेन्द्रभवनस्थाय्यमृतकलशाहरण-पुपर्ण पदानभूत- यमरगं पश्यतः स्वस्य रामपाकमज्ञतया तत्क्षणमेव चतुर्दशसहयसंख्याकान् घटिकात्रयेण तृणपूललावं तच्छाखाभङ्गचिह्नस्य सुभद्रनाम्रो न्यग्रोधस्य दर्शन,
पलायनेन पलायितं रामशराप्रवृत्तेः कथंचिजीवनं, स्वतः श्रीरामस्य विक्रमवैखरी स्वचक्षुषा प्रत्यक्षित- ततः क्वचित् पुण्यतमे देशे आश्रमे मुनिवेषस्य मारी- तदाप्रति त्यक्तराक्षसव्यापारतया तानित्रया चाववत्यास्तत एव त्यक्तधृत्यास्त्वरितगत्याः शुर्पणखायाः चस्य दर्शनं, तेन रावणपूजनपूर्वक शीघ्रागमननिमित्त
स्थानं, स्वस्य रेफादिनामोच्चारणेऽपि महाभयं च लङ्कायां पुष्पकविमानोपरि निखिलपरिजनपरिच्छद प्रश्नश्च पञ्चत्रिशे
२५ प्रदर्य, रावणं न रामवैरे प्रवर्तस्वेत्यवोधयदित्ति कथा परिवृतस्य निःसाधारणभुजबलवरबलदुललितस्य ___ अथ रावणेन मारीचं प्रति जनस्थानवृत्तान्तकथन
एकोनचत्वारिंशे दशग्रीवस्य स्वरूप्यकरणप्रदर्शनपूर्वकं दर्शन द्वात्रिंशे ३२ | पूर्वक स्वचिकीर्षितसीतापदारे विचित्रमगरूपेण साहाअथ शूर्पणखया जनस्थानस्थितयाबदाक्षसनिःशेष | स्याभ्यर्वनं पत्रिंशे
__ अथ मारीचवाक्यं श्रुतवता रावणेन परुषोक्तिभिविनाशेऽपि तूष्णीमवस्थानेनातिक्रुद्धया रावणविनिन्दनं __ अब मारीचेनासकृदनुभूतरामपराक्रमेण रावण
मागचोक्तप्रत्याख्यानपूर्वकं बलात्कारेण सीतापहारयनिशे हितैषिणा लोकातीताचिन्त्यवीयर्यादिगुणशेवधिभूतस्य
कार्यसाहाय्यनियोजनं चत्वारिंशे अथ रावणेन रामस्य नामरूपायुधपराक्रमप्रकारान श्रीगमस्य प्राणदयितायाः स्वपातिव्रत्यमहिना इच्छायां ____ अथ भवितव्यतावशेन सीतापहारबहानहरूप पृष्टया शूर्पणखया श्रीरामलक्ष्मणयोर्यावत्स्वभावान् सत्यां सर्वमपि जगत् भस्मीकर्तुं शक्तायाः सीतायाः रावणस्य वचनं श्रुतवताऽपि मारीचेन पुनरपि मर्मकस्य विशेषतोऽचिन्त्यं पराक्रमं च कथितवत्या सीता- हरणं तब याबदाक्षसजातीययुक्तस्य निर्मूलनामोध- मरणं प्रति न शोचामि किंतु तव सपुत्र मित्रवान्धवसौन्दर्यकथनपूर्वकं तजिघृक्षोत्पादनं चतुर्विंशे
कारणम् , अतस्तचिन्तां मा कुविति रावणं प्रात हितो- परिवारस्य मरणं प्रत्येव, त्वं च भवितव्यतावशेन | अथ चिरभाविमृत्युदृढीकृतसीतापहारनिश्चयेन राब- पदेशः सप्तत्रिंशे
। महाक्यं नाङ्गीकरोषि, आसन्नमरणजनाः हितं न Kणेन प्रच्छन्नतया कामगरथातीतमहार्णवेनातिरमणीय- अथ पुनरीिचेन पूर्व स्वेन विश्वामित्रयागवेद्या- गृहन्ति हीत्यादिरूपेण रावणं प्रति प्रतिवचनमेक
तमसिन्धुराजानूपदर्शनं, तथा तत्रत्यस्य शतयोजन- क्रमणप्रयत्नसमये अतिबालेनाकृनास्त्रेण श्रीरामेण कृतं. । चत्वारिंशे
३६
३४
१७
म
For Private And Personal Use Only