SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अनुक्र आ. कॉ.३ वा.रा.वि. । अथ स्वस्य रावणेन बधादामेण वधं श्रेयस्कर मन्चानेन मारीचन रावणवाक्यमहतबला रावणेन ॥७॥ साफ रथेन नानानगरादिनिरीक्षणपूर्वक दण्डकारण्यस्वरामाश्रमप्रवेशः, तत्र रावणाभ्य बनेन क्षणेन विचित्रमृगरूपकरणपूर्वकं रामाशमसमीपे गतागतनिवर्तनमृगयूथानुसरणादिविचित्रचाष्टितकरण, दिव तस्य तत्र कुसुमापचयार्थमागतथा जानक्या अत्याश्चर्यभरितलया निरीक्षणं च द्विचत्वारिशे | अथ सीताहतयो रामलक्ष्मणयोस्ताहशविचित्र- मृगदर्शनं, तदैव मारीचमायबेयमिति लक्ष्मणेन कथनं, ततः श्रीरामेण सीतोक्तरीत्या साआजिनमगन्वेऽपि भवदुतर्गत्या मारीचमापात्यपि तादृशमगत्याग्रहगार्थ गक्षसहननार्थ व मया प्रवर्तनीयनंब त्वं तु नीतामाश्रमे स्थित्वा प्रतिक्षणं सर्वतः पोतासन्न मनो क्षेत्युवाच त्रियत्वारिंदा PM अर्थ लक्ष्मणं संदिग्य नशग्चापासितणारं निर्गतन मृगरूपमागननानाविधगतिभेदराकृष्टन ततः बाणन मारीचहननसमये स्वम्बरमहलं मारीचकृतं Rela गीते लक्ष्मणेत्येवरूपं शब्दं च श्रुत्वा कि भविष्य जाति भीतन रामेण स्वाश्रमाभिभवतयः आगमन चतुश्चत्वारिंशे अथ मारीचविसृष्टमार्तस्वरं रामानन्दनं मन्वानया सीतया लक्ष्मण प्रति रामसमीपगमनचोदन, तद्राक्षस मायाकृतमिति तृष्णी स्थितं लक्ष्मणं प्रति ता रामस्य व्यसनमिष्टं यतस्त्वमीशसमयेऽपिवृष्णी तिष्ठसि त्वं नु स्वयमेव वा भरतानियकोपा गभव्यमनसमये माजधुअयव गममनुगतः कथमन्यथा भादिक विसज्यकाकिनो समानुगमनम, अहं तु गमं विना क्षणमपि स्थातुं प्राणान् धतुचनशाम गमादन्य क्षुद पुरुष पदापिन स्पृशामि अतो भरतस्य तव च मनोरथो न सिद्ध चतीत्यादिपरुषभापणम्, पुनर्लक्ष्मणेन गमस्य निखिललोकपतिसमस्तसरामरमानुषगन्धर्व किन्नरपिशाचपतगमृगप्रभृतिभिः संधीनगर्ष न किचिदपि कर्तु शल्पं वृथा दाइ न्यन अयं शब्दस्तु मृगरूपस्य मारीचस्यकेन्याति प्रतिवरनं, तता दिगुगाकोश्या सीतया पूर्वोक्तरीत्या अतिपरुषभाषणं, गोदावरीपतनविषपानभशुपतनाइन्धनादिकरणवचनं, ततस्तामा शस्य किचित्प्रणम्य मीण स्वभावं च विनिन्ध कथमेकाकिन बन मया विसर्जनीया किमह कगेमीति बशा विचिन्तयता लक्ष्मणेन गमसमीपगमनं पञ्चचत्वानिको अथ गमलक्ष्मणापगमनं प्रतीक्षमाणेन तम्मिन समय वृतपरिव्राजकषण रावर्णन गमाश्रम सीतासमीप४४ मागतन मातालावण्यदानविवाहृदयन सीतारूप| प्रशंसादिपृषकं नन्नामभनामदेवादिप्रश्नानदा धर्मज्ञ टजन वंशजनननिमसिद्धधर्मज्ञानया जानक्यात | ब्राह्मणपरिवाज. मन्वानया तस्य गवणस्थाय॑पाया दिभिः पृजनं च षट्चत्वारिंदा ____ अथ गीतया परिबाजकपृष्टम्य उत्तरानुक्तों स | अपेदिति मन्ना सालगोत्रभनुनामादिकथनं, तत्कुलनामादिशा, नदवसरलाभत्तरितन गवाणेन खकुलनागपीरुपादिवादन करणार्थन, तावता अतिकुपिता सीता श्रीरालाकागवणनिकर्षयोनानानिदर्शनप्रदर्शनपूर्वकंगवणं पति धिक्कारवचनजातं च सप्तचत्वारिंशे अथ मीताबचनश्रवणकुपितेन गवणेन स्वकृतं सभ्रातृभूतकुजेविजयपूर्वकं तदीयपुष्पकहरणं, सूर्यचन्देन्द्रप्रभृतिनिखिलदेवमविद्राकरणकिंचित्कोपव्यापारसन म्ये न सरूपत्रागामध्यनलनं सरितामापि स्तिमिदगमनम राणधिरणस्यापि मर्यस्य शीतकिरणामित्यादि समुद्रपरिघातदेवादिदुष्पक्षत्रिकशिखरस्थमवर्णरत्नादिमयदिव्यलकानगरनित्यनिवासनिःसाधारणदिव्यभोगभागित्वमित्यादि चाभिधाय प्रयत्न पाद्यं माम अप्रयत्नेनागतमवश्यमङ्गीकुरु अन्यथा तबातीव परितापो भवितेति कथनं, तच्छूवण| विवृद्धकोपया सीतया धर्मज्ञकुवेगनुबन्धिनस्तब पापिष्टतमव्यापारप्रवृत्तिः कथं किंबहुना निखिलगक्षसजातिविनाशायब तवायं व्यापार: तब पीतामृतस्यापि जीविताशा न कर्तव्येत्यादिरूपेण वचनेन | रावणनिर्भर्सनं चाष्टचत्वारिंश ४३ ४५ - For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy