________________
Shri Mahave Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अयातीव कुपितेन तत्क्षण पर त्यक्तपारिवाजक- । तादृशावस्वं स्वार्वत्यक्तयाणं जटायुपं जानकी वेषेण रावणेन नानाधिकारवचनपूर्वकं सीतां बलाद | समीक्ष्य परिष्वज्य रुरोद चेति कथा एकपञ्चाशे गृहीत्वा स्थमारोप्य गमनं, तत्समये सीतायाः नाना- ____ अथ युद्धसमये भूवलत्यक्तां जटायु मृतमनुविधाक्रन्दनादीनि जनस्थानस्थवृक्षगिरिनदीप्रभृती- | शोचन्तीं वृक्षान्टई बाहुभ्यामालिङ्गय रुदन्ती जानकी
नुद्दिश्य स्वहरणस्य राम प्रति शंसनप्रार्थनं, तत्र कास्त्र- पुनवलादगृहीत्वा रावणगमनं, तत्समयेतिवेगाकाशपश्चिदृशे स्थितस्प जटायोर्दर्शनं, तं प्रति महता दुःखेन |गमनेन सीताधृत कुसुमसरनानाविधन पुरादिदिव्यभूप
आक्रन्दनपूर्वकं रामाय स्वहरणकयनभान चैकान- णादीनां भूमी पतनम् , तादृशीं सीतादशा निरीक्ष्य पश्चाशे
४९ वृक्षगिरिनदीप्रभृतीनां स्थावराणां सिंहव्याघ्रप्रभृतीनां
तिरश्नां सीतासंवार्षितानां मृगपोतकानां चानुशोचनं, अथ सीताशोकाकन्दनं श्रुतवनम्तावतब प्रबुद्धस्य जटायोः प्रथमं गवणं प्रति धमाधर्मश्रेयस्करन्नदुःख
सीतादशादर्शनेन वनदेवतानां गात्रकम्पनं, सीताहरणकरत्वादिसामान्यनीतिमदर्शनपूर्वकमधम्पसीतापहरणा
समयसंजातजगह कृतं च द्विपश्चाशे निवर्तनप्रयत्नस्तेनाप्यनिवृत्तं तं प्रति कटूक्तिभिस्त
___ अय रानणेन हियमाणया वाचाभगोचरे शोकानिवर्तनप्रयत्नस्तेनाप्पनिवृत्तं पलायमानं तं प्रति युदाय
गये मन्नया जानक्या अतिकरुणमतिपयं च रावणं निरोधनं च पश्चाशे
प्रति निन्द्यवचनजालं त्रिपश्चाशे
अवैवं रावणेन बलाद् हियमाणया कस्यापि स्वनिMI अथ जटायुभिरं रावणेन सह कृतसंग्रामः राव- | वर्तनसमर्थस्यादर्शनेन प्रवृद्धभयशोकया सीतया तणन बहुभिर्वाणरभिद्दतः पुना रावणस्य धनुःसारथिस्थ
| गमनसमये कस्मिंश्चिगिरिशृङ्गे पञ्चवानरदर्शनं, तत्र हयादीन निर्मथ्य किंचित्परिश्रान्तः, तावता अड्रेन तत्क्षण एवं देवगत्या दृष्टाय रामाय मवृत्तान्तं माभिसीतामादाय पलायमानं रावणं पुननिरु नानाविध- ज्ञानमिमे वदेयुरिति प्रत्याशया भिन्नोत्तरीयकाण्डस्यापरुषोक्तिभिः संतयं तस्य शरीरे मखपुरणादिभिः न्तनिक्षितभूषणस्य तान् प्रति बिसजनं, सीतापहरणसर्वतः परिति निधाय तस्य सीतापरिषड़पापिष्ठ- रूपमडासाहसकृत्यकरण जानितचितक्षोभेण रावणेन तमान वहुन् दश च तुण्डेनाच्छिद्य तावताऽतिकृषितेन । तत्कर्मावदनं, ततो रावणेन सीतां गृहीतरता निस्तीर्णभूतलत्यक्तसीतेन रावणेन खड्न निकृपक्षः पपात, | सागरेण लझायामन्तःपुरे सीदास्थापन, तत्र राक्षसी:
प्रति अतिजागरुकतया सीतारक्षणालापनं च ५१ चतुष्पश्चाशे
___ अथरावणेन राघवशरानउभस्मीकृतनिखिलगासगुल्मं जनस्थानं प्रति वलीयसां गक्षसानामष्टानां प्रेषणं, ततोऽन्तःपुरं प्रविष्टेन स्वसंपत्मदर्शनेन सीता वशीकर्तुमिच्छता तत एव बलात्सीतां गृहीतवता तस्यै सकीयानां नानारतखचितविचित्रचित्रवासादमण्डपगोपुरचापीकूपोयानप्रभृतिभोगस्थानानां प्राशनम् , एतादृशसंपत्समदं मां भजस्वेति प्रार्थनं च पश्चपञ्चाश ___अथ रावणयापरणकपिनया अनिलुद्गवणाभिमुखभाषण जुगुप्सया तृणं किचिदन्तरतः कृतवत्या सीतमा स्वधर कुलगरिमणः भर्तृगतसर्वमङ्गलगुणभृम्नः तत्र चचाइमनसागोवरस्य निखिलचराचरात्मकजगत्सपूलनिर्मूलनपुनरुत्पादनादिलीलालेशस्य श्रीरामपराक्रमस्य च प्रदर्शनेन तत्पतिभटरावणगतदोषराशिप्रदर्शनेन च धिकरण, निखिलराक्षसकदम्बसहितस्य तव विनाशः सिद्ध इत्येवमादिशपनं, ततः कुपितेन रावणेन द्वादशमासान्तरे त्वं यदि मदशगान भविष्यसि तदा त्वां तु प्रावरशनार्य मदारछेत्स्यन्तीति प्रत्युक्त्वा राक्षसीः प्रति सीताथा अशोकवनिकानयनपूर्वक तत्र तर्जनभर्त्सनादिभिः स्ववशीकरणाज्ञापन, तावता राक्षसीभिरशोस्वनिकां नीतायाः सीतायास्तत्कृत| ननिभर्सनादिविवृद्धशोकायास्तत्र वासश्च पटपचाशे ५
meani
५३
For Private And Personal Use Only