________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.वि.
॥ ८ ॥
अथ मृगरूपं मारीचं हत्वा प्रतिनिवृत्तेन क्रूर गोमायुस्वरादिदुर्निमित्तदूयमानमानसेन तत एव नानाविधचिन्तादन्तुरितान्तःकरणेन रामेण मध्यमार्ग विवर्णवदनस्य लक्ष्मणस्य दर्शनं तत्समागमः कथं लक्ष्मण ! राक्षसभूयिष्ठे वने सीतामेकाकिनों विसृज्यागती ऽसीत्यादिवचनं पुनः पुनर्द्धनिमित्तदर्शनेन सीतायाः हरणमरणाद्यन्यतमं सिद्धमिति निश्चितवतानुशोचनं च सप्तपञ्चाशे
अय लक्ष्मणं प्रति दुर्निमित्तादिभिः सर्वथा सीता नष्टेत्यनेकमुखमाक्रोशता असकृलक्ष्मणं पृच्छता अतिदूरधावनकृतश्रम पिपासा दिपीडितेन रामेण स्वाश्रमसमीपप्रदेशं स्वाश्रमं क्रीडास्थानानि च शून्यानि दृष्ट्वा अननुभूत पूर्वव्यथा प्रथमावेशश्चाष्टपञ्चाशे
अथ पूर्वसंगृहीतं विस्तरेण विवक्षुर्मध्यमार्ग समागलं लक्ष्मणं प्रति किमर्थं विजने राक्षससेविते वनं सीतां विसृज्यागतोऽसीति रामेण प्रश्नः ततो लक्ष्मणेन आर्तस्वरं श्रुतवत्या तावत् संजातमहाशोकया असकृन्मया समाश्वासितयाऽपि मामतीयमैर्मदभिलापणैव त्वं राममनुगच्छतीत्यादिभिर्वचनैरधिक्षिप्तवत्या सीतयैव प्रेषितोऽमागच्छमिति लक्ष्मणस्य प्रत्युक्तिः ततो रामेण तथापि क्रुद्धायाः स्त्रिया वाक्यं श्रुत्वा मां निखिलराक्षममंहरणसमर्थं जानताऽपि भवता तां तादृशवने विसृज्य | यदत्रागतं तदपनय एवंति पुनरुक्ति चैकोन पष्टितमे
५८
www.kobatirth.org
अथ पुनः पुनर्निमितयमानमानसेन रामेण निजाश्रमसमीरादिविचयन पूर्वकं नानाविधवृक्षलतादीनचेतनानपि पदार्थानाहूयाय सीतागतिकथनाभ्यर्थनं, ततस्तेषु निरुत्तरेषु मृगगजशार्दूलाद्यभ्यर्थनं तेष्वपि निरुत्तरेषु सर्वत्रादर्शनेनात्यन्तमवसादनं पुनः पुनमर्गिणप्रयत्नश्ध पष्टितमे
अथ पुनः पर्णशालादिकं सीतारहितं दृष्ट्वा उच्चैः स्वरेण सीताह्नानपूर्वकं रामस्य नानाविधप्रलापः, तती लक्ष्मणेन समाधानपूर्वकं पुनः सम्यक सर्वती मार्गेण प्रयत्न करणार्थनं, ततः सर्वतः काननस्य प्रस्त्रवणा ख्यस्य पर्वतस्य च सम्यग्विचनं तत्र सर्वत्र सीतालाभाभावनातीव रामस्य बैकुव्यपूर्वकमुः प्रलापः पुनलक्ष्मणेन सान्त्वनं तदनादृत्य रामस्य पूर्ववमलाए चैकपटितमे
अब पुनः रामेण कामपरयर्शन सीतामपश्यताप पुरतः पश्यतेव नानाविधपरिदेवनं सीताय्यनेन स्वमरणमपि सिद्धं कृत्वा कैकेय्या मनोरथसिद्धिकथनं सीतया सहागतस्य स्वस्य तया बिना नगरगमनाशक्यतां गमने जनकदर्शनाशक्यतां स्वस्य मरणेऽप्यधीरत्वापप्रथां प्रति चानुशोच्य खमिह मां विसृज्या योध्यां गत्वा रामेणानुज्ञातस्त्वमयोध्यां पालयेति भरतं प्रति कथय मदुक्त्या केल्या अभि | वादय सीतानिमित्तं महिनाशं विशेषेण मज्जनन्ये कॉस
५९
For Private And Personal Use Only
?
ल्याय कथय इति लक्ष्मणं प्रति नियोजनं तत एतादश रामदशां दृष्ट्वा लक्ष्मणस्य वाचामगांच वैक्लव्यावातिश्च द्विषष्टितमे
अय पुनर्लक्ष्मणशोकवृद्धशोकेन रामेण राज्यप्रणाशपितृविनाश जननीवियोगबन्धुविप्रयोगवनवासादिभिः सीताव्यसना डिचिन्त्यमानैरतीव शोकपरवश्यं तत्तदशगुणवन्ति सदाप्रभृती न्याने राक्षमै मेक्षितानि भवेयुरिति परिदेवनं गोटावरीजलमध्यस्थविद्यालशिलातलदर्शनेन तत्रानुभूतपूर्व सीतासरसलीलाविहारवचनादिकं लक्ष्मण साक्षिकमिदानीमनुस्मृत्यातीव शोचन, गोदावरीगमनवनगमनपद्मिनीगमनादिकमाशङ्कयातिभीरुतया एकाकितया गमनासंभावनया पुनस्तदभावनिश्चयः, पुनरादित्यवाय्वादीन प्रति सीतागतिकथनायाभ्यर्थनम एवमियत्तारहितशोकारिष्टतं श्रीराममवेक्ष्य स्वशोकमप्यनादृत्यलक्ष्मणेन समाश्वासनं तदनादृत्य विमुक्तं रामेण पुनर्महाव्यसनावासिव पितमे
अथ दीनेन रामेण लक्ष्मणं प्रति गोदावरीविचयनायाज्ञापनं ततो लक्ष्मणेन गोदावरीतीरं सर्वे विचित्य कापि सीजन दृश्यत इति कथनं, ततो रामेण स्वयमेव सीतागति ब्रूहीति गोदावरीमार्थनम, सावताऽपि रावणभयेन गोदावर्या तूष्णींभावेनावस्थानम् अथ गणतीय जनकादिनिरीक्षणाशक्यतादिकं प्रत्यनु
Acharya Shri Kalassagarsuri Gyanmandir
६२
अनुक्र०
आ. कां. ३
॥ ८ ॥