________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyanmandir
शोचता आश्रमभुवि परिचितपूर्वान् मृगान प्रति सीता- | समवतीर्णः तादृशगुणगणत्यदिशेषदुःखेन राजा प्राणागतिप्रश्नः, ततस्तैदक्षिणस्यां दिश्याकाशमुदीक्ष्य स्वयं नपि जद्दी अतस्तारशस्व तब निरपराधनिखिलजगच किंचित् गत्वा तदिनितेन तदिशि सीता हतेति दुन्मूलनः कोषो न युक्तः इह लोके ययातिनहुषनलसूचनं, तावदेवातिबुद्धिना लक्ष्मणेन दक्षिणां दिशं मांधातृप्रभृतिभिर्महानुभावपि वसिष्ठादिभिर्दुर्दशासु पति गमने सीताधिगमोपायो दृश्येत, अत इमां दिश किं किं दुःखं नान्वभूयत अतस्तत्वबुद्ध्या सम्पम्बिगच्छावेत्यत्रजप्रार्थनं. तथंबोभाभ्यां गमनं, तत्र मागे चार्य स्वापराधिसमुद्दरण एव प्रयतव त्वयेव बहुशो सीताधृतानि पतितानि कुसुमानि दृष्ट्वाऽनुशोचनं, तत्र , ममैवमुपदिष्टम्, समतीतगीष्पतिप्रभृतिकनिखिलनन्निहितं प्रस्रवणाख्यं गिरि प्रति गन्निहितां नर्दी सीता- विज्ञानधुरंधरस्य तन केन किमुपदेश्यम् । अतस्त्वमेव गत्यकथनाचा विध्वंसयामीति वचनम, अथ तत्र वधान, सात्त्विकं दिव्यं प्राणिजातं मानुषं च बाह्मणामहतो राक्षसपदविन्यासस्य तत इनोवधावनं कृतवत्याः दिकम् आन्मनः सकल जगन्निर्मूलनक्षम पराक्रम सीतायाः पदन्यासानां च दर्शनं, ततः सर्वथा राक्षस- चावलोक्यापराधिनमेबोद्धमई सीति प्रार्थयामास भक्षितेत्यनुशोचनं, ततस्तत्र महानुबिशीण तूणीरी पक्षष्टितमे महान्तं ग्थं स्थाश्वान् सारथिं च भगान् दृष्ट्वा सर्वथा अथ लक्ष्मणवचनप्रातिष्ठापितधैर्यण रामेण तेन साकं सुन्दोपसुन्दवत् सीताविषये द्वयोचिंग्रहः समजनि, किंचिददूरगमनं, तत्र रुधिरा, गृनं शयानं दृष्ट्वा तस्यैव सर्वथा सीता भक्षितेति निश्चित्य महाशोकपरिणतेन सीताभक्षकगृध्ररूपराक्षसविशेपत्त्वेन संशयः, तद्वधाय महता कोपेन धर्म धर्मफलमदान देवान स्वम्रादिमादि- तत्समीपगमनं, तावता गृध्रराजेन रावणकृतस्वमारणगुणांश्च प्रति जुगुप्सनम्, अब विवृद्धकोपेन निखिल- सीताहरणकथनम्,तच्छवणेनानन्तदुःखावाप्तिः, लक्ष्मण मर्षि ब्रह्माण्डं पिण्डीकरिष्यामीति जगन्निर्मूलनाय प्रति परिदेवनं च सप्तषष्टितमे वाणसंधानं च चतुष्पष्टितमे।
___अयातिशोकेन रामेण मुमूपु गृध्रराज प्रति सीता__ अथ लक्ष्मणेन नैकस्यापराधेन सर्वलोकविध्वंसनं
| गतिकवनप्रश्नः, ततस्तेन संग्रहण गवणकृतमीताहरयुक्तमित्यादिरूपेण संग्रहेण रागममाधानं पश्चषष्टितमे ६५ णादिकपनम्, सीताहरणमुहूर्तबलेन पुनः सीनामवा
अथ पुनलक्ष्मणः त्वं दशरथरचितानन्यसाध्यमुकृत- प्पयसीति कवयित्वा रावणस्थानादिकथनारम्भ एवं फलरूपतया निखिललोकदुर्लभकल्याणगुणगणनिधिः जटायोः प्राणोत्क्रमणं, तादृशावस्थनदर्शनांववाहद
६६
। पेन रामेण बहुधा परिदेवनं, ततस्तस्योत्तमगतिमानपूर्वकं संस्कारकरणम्, उदकदानं चाष्टषष्टितमे
अथ रामलक्ष्मणी पुनः प्रस्थिती दण्डकारण्यं ततः क्रौञ्चारण्यं चातिक्रम्य मतङ्गाथमपूर्वदिग्वनदमियोमुखीनामकराक्षस्याः शूर्पणखाया इब कर्णनासादिच्छेदेन निरसनं कृतवन्ती नादात्विकदुनिमित्तान चिन्तयन्ती अतिवीभत्सभीममहाकलेवरस्य योजनायतबाकस्य कवन्धस्य बाहुपाशवदावन्वशोचतामिति कथा एकोनसप्ततितमे
अथ देशकालोचितज्ञेन लक्ष्मणेन रामं प्रति कवन्धवाहुदयच्छेदनाभ्यर्थनं, तच्छ्रवणकुपितेन कबन्धन गमलक्ष्मणभक्षणप्रयत्ना, ताबहाभ्यां रामलक्ष्मणासिभ्यां कबन्धदक्षिणसव्यवाहुरहेदन, तावत्स्मृतपूर्वजन्मवृत्तान्तेन कबन्धन को युवामिति प्रश्ना, लक्ष्मणेन स्वस्वरूपवृत्तान्तादिकयनं, तावताऽतिसंतुष्टेन करन्धेन अतिसंमोदनपूर्वक स्वस्य विरूपशरीरमाप्तिहेतुकथाकथनारम्भब सप्ततितमे __ अब कवन्धेन पुरा स्वस्य स्वतः सोमसूर्यशकादीना। मिव दिव्यरूपवत्वं तादृशस्यापि स्वस्य भयंकरराक्षस| रुपपरिग्रहेण ऋषिसंघवित्रासनं, ततः कदाचित्तथैव स्थूलशिरोनामकमुनिपर्पर्ण, ततः क्रुद्धेन तेनर्षिणा
क्षसरूपमेव तवास्त्विति शापः, ततो याचितेन तेन । यदा रामस्वटुनी छित्त्वा त्वां दहेत् तदा तव स्वीय
For Private And Personal Use Only