________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.ग.दि.
अनुक्र
९॥
कि.कां.४
रूपप्रातिरिति शापमोक्षकथनम् , अथ पुनः स्वस्य ताटयूपस्यैव स्वकुलद्देषीन्द्रजयाय पितामहमुदिश्य तपःकरणम् , तेन च स्वस्य दीर्घायुप्रदानं तवेंण स्वस्य शक्रप्रवर्षणम्, तावत् क्रुद्धेन वासवेन बजेण भशिरतविधतया करणम्, 'तदा स्वयाचितेन तेन स्वस्यामारणम्, भन्नाशिरःसक्थितया आहारसंपादनाय योजनायतबाहुइयदानं कुक्षावास्यकल्पनम्, तदाप्रभृति स्वस्य तादृशचाहुदयेन स्वपुरस्थयावजन्तुग्रहणभक्षणं,शक्रेणापि यदा राम एती भुजी छिन्द्यात्तदा तव स्वर्गमाहिरिति कथनात स्वस्य सदारामागमतीक्षणम्, इदानी भुजद्वयनिकृन्तनेन युवां रामलक्ष्मणाव एवं महोपकारकयोर्भवतोरई बुद्धिसाचिव्यं करिध्यामीति कथनं, तावद्राभेण रावणनिलयादिकथनमश्ना, पुनः कान्धेन नादं रावणं जाने अपि तु अदग्धस्य मम दिव्यज्ञानाभावात् भवड्यामस्य देहस्य दाहे कृते पश्चादुत्पन्नदिव्यज्ञानः सन् भवतो जानकीलाभहेतुभूतं सन्मित्रं कथयामीति कयनं चैकसप्ततितमे
अब संस्कृतः कवन्धः स्वमाएं प्रत्यापन्नः वालिनिरस्तमृश्यमूकगिरिस्थितं सूर्यपुत्रं पीव सखायं कुरु सीतां स विचित्य दास्यतो कपीदिति कथा दिसप्ततितमे
अब कवन्धेन मुग्रीवस्थानमार्ग दर्शयित्वा गा। त्रिसप्ततितमे
| अथ कदन्धदर्शितमार्गेण रामलक्ष्मणयोः पम्पातीर| स्थशवधिमगमनं, तत्रशदर्या पूजनम्, रामायशवर्या स्वाचार्यभूतमङ्गशिष्याश्रमदेवपूजास्थानादिप्रदर्शनम्, ततो रामानुज्ञातया तया आत्मसमाधिवलेन स्वगुरुस्थानभूतपरमपदगमनं च चतुःसप्ततितमे - अथ लक्ष्मणेन शवर्याश्रमतदाचार्यमहिमवृत्तान्त कथयता सीतामार्गणत्वराविवृद्धसुग्रीवदिक्षायुक्तेन श्रीरामेण नानाविधवृक्षगुल्मलतादियुक्तपम्पामार्गवनदर्शनपूर्वकं मार्गमध्यस्थमतङ्गसरसि नानपूर्वकं पुनः पम्पातीरसमीपवनदर्शनपूर्व च पम्पाप्रवेशः पञ्चसप्ततितमे
एकभारण्यकाण्डानुक्रमणिका समाप्ता । अथ किष्किन्धाकाण्डानुक्रमणिका ।
७५
| विना मम जीवितधारणमित्यादिरीत्या अतीवावसादनं
ततो लक्ष्मणेन भवादृशानामेव मतिरेवं चेत्कथमितरे वन्तेरन् प्रियजने अतिनेहः महोपड़वाय भवेत् अतो
धैर्यमवलम्ब्य सीताधिगमसाधनप्रयत्नं कुर्वित्याश्चा७४ | सनं, तावता रामस्य संपर्यस्य लक्ष्मणेन साकं पम्पा
मतीत्य ऋश्यमूकसमीपगमनं, तो हौ विलनणरूपलावण्यी महीजसी सर्वभयंकरशरचापासिधरौ दृष्ट्वा सुग्रीवस्प ससचिवस्य वालिप्रेरित बुद्धयाऽतीव त्रासश्च प्रथमे ___ अथ रामलक्ष्मणी दृष्ट्वा त्रस्तस्य सुनस्य तयोः स्वरूपपरिज्ञानार्थं तर मीप मति हनुमत्लेपण दिनी पे ___ अब सुग्रीवप्रेषितस्य हनुमतो भिशुरूस - समीपगतस्य गमलक्ष्म रूपलाकमान करधादिप्रर्शनाव्याजेन तयोः कुलगंत्रतामादित, तावत्तद्वाक्यनैष्पिगुगपीककल्यपावनदायेन श्रीमेण स्वयं लक्ष्मण प्रति हाक्पलाया तत्प्रतिवचनकथनाप लक्ष्मणनियोजन, ततोऽतिवतुरेग रामानुजेन संग्रहेण मुग्रीवदर्शनार्थमेवावयोरागमन मिति अत्युरि तृतीये
अथातिनिपुणं सौमित्रिवचनं श्रुतवता तत्क्षण एव मुग्रीवस्य राज्यागमनं सिदं मन्यानेन हनुमता सामास्पतः कार्याबिते दर्शितेऽपि पुनः कुलनामराज्यत्रंश| निमित्तादिनः, तदा नियुक्तेन लक्ष्मणेन पितुर्दश
|
अथ रामस्य सलक्ष्मणस्याति मणीयपम्पासरोदर्शनं, तत्तारशरमणीयपुष्करणीदर्शन तोडोपितसीताविरहानलस्य तस्य चित्तक्षोभपूर्वकं टमाण प्रति नानाविध| वृक्षलताशुल्मरमणीयपुष्पादिवशेनं,नानाविधहससारस७२ कोचमगुमयूरनत्यूहप्रभृतिपक्षिणां मिथुनीभूय चरतां
दर्शनन स्वस्य कामोद्दीपनकथनम् एतादृशवसन्तऋतु२ समये अतिमनोहरमल्यमारुतसंचारे कयंतीनां
For Private And Personal Use Only