________________
Acharya Shri Kalassaga
Gyan
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
स्पस्य तस्य ज्येष्ठपुत्रस्प स्वामजस्य रामस्य तदास्यैकनिरतस्य स्वस्प च यथोचितं गुणनामादिकथनपूर्वकं श्रीरामस्य राज्य_डां, खेन सीतया च सह बने बास रक्षसा केनापि तस्या हरणं, तन्नामाद्यपरिज्ञानम्, एता
शस्य रामस्य विषये सुग्रीवेणैव साहाय्य कर्तव्यमिति तच्छरणवरणप्रयत्न चोक्त्वा वचःसमापनं, ततो हनुमता सुग्रीदो युक्योः साहाय्यं करिष्यतीति प्रतिकवनं, ततो लक्ष्मणेन श्रीराम प्रति सुग्रीवसमीपगमनप्रार्थनं, ततो हुनुभता रामलक्ष्मणाभ्यां साकं सुग्रीवसमीपगमनं च चतुर्षे | अथ हनुमता ऋश्यमूके राघवी प्रतिष्ठाप्य समीपस्थमलयागिरि गतवतः सुग्रीवस्य समीपं गत्वा रामवृत्तान्तमावेच तेन साकमृश्यमूकागमनं, ततो रामस्य सुग्रीवेण अग्निप्रदक्षिणपूर्वकसख्यकरणम्,अथ सुग्रीवेण वालिसकाशादभयथार्थनं, रामेण वालिवधप्रतिज्ञानं च पञ्चमे ___ अथ मुग्रीवेण श्रीराम प्रति सीतामानीय दास्यामीति प्रतिज्ञान, ततः सीतात्पक्ताभरणप्रदर्शनं, ततः श्रीरामेण तदर्शनकृतपरिदेवनं, ततस्तेन रावणवासस्थानादिप्रश्नश्च षष्ठे । अथ सुग्रीवेण स्वस्य रावणस्थानापरिज्ञानेऽपिरावणं हत्वा सीतामानीय दास्यामीति प्रतिज्ञान, ततो रामेण
सो.वषण करणानयोजन, ततः पुनर्वालिबधशपथेन । करिष्यामीति प्रतिज्ञान, तळवणेन सुग्रीवसन्तोषश्च | सुग्रीवस्य सन्तोषणं च सप्तमे
दशमे ____ अथ सुग्रीवेण देहादित्यागं कृत्वा मित्रकार्य कर्तव्य
अथ पुनः सुग्रीवेण बालिविक्रमप्रकारोपवेषः, ततः मिति कथनं, ततः श्रीरामेण पुनः शपथपूर्वकं वालिबध
कदाचिदालिदुन्दुभ्योर्युदं, बालिना तं निहत्य स्खवप्रतिज्ञानं, ततः सुग्रीवेण स्वीययोवराज्यदारहरणादि
दुधिरप्रवाइस्य तज्ञयदेहस्य दूरप्रक्षेपणं, ततस्तदुधिरकवनं, ततः श्रीरामेण सुग्रीवस्य बालिना सार्क वैर
विन्दुभिर्मतङ्गाश्रमदूषणं, ऋदेन मतङ्गेन बालिनः कारणप्रश्नः, ततः सुग्रीवेण बैरकारणकयनारम्भमाष्टमे ८ स्वाश्रमप्रवेशे वधोऽस्त्विति शापप्रदानं, तदीयवानराणां
अथ मुग्रीवेण पुरा स्वपितृमरणानन्तरं ज्येष्ठतया च तत्भवेशे शैलीभवनशापा, तत्यानां सप्तसालानां नालिनी मन्त्रिभी राज्येऽभिषेचनं, ततः कदाचिन्मायावि- पूर्व वालिना बलेन रन्ध्रीकरणप्रदर्शनं, ततो दुन्दुभिनानोमुरस्थ रणाप वाल्याहानं, ततः स्वेन सार्क कलेवरस्य एकेन पादेन धनुशरदयदू प्रक्षेपमार्थनं, वालिनिर्गमनं, वालिभीतस्प मायाविनः चिलमवेशनं, रामेण पादाङ्गुष्ठेन दुन्दुभिकायस्य शतपोजनपर्यन्तं | ततो बालिना बिलद्वारे स्वनिक्षेपपूर्वकविलान्तःप्रवेशनं, प्रक्षेपणं, तावता अतृप्तेन मुग्रीवेण मालभेदनादनं ततो महतो रक्तप्रवाइस्य दर्शनेनासुरनिवापरणेन चैकादशे च बालिनं मृतं मत्वा चिलद्वार गण्डशैलेनाच्छाय
- अथ श्रीगणकवाणेन सप्तर लागरिरसातलानां स्वस्य नगरागमनं, ततो मन्त्रिभिः स्वस्य राज्याभिषेच
भेदनं, ततः मुग्रीवेण पालिवा बाय रामेण साकं नम, असुर निहत्य नगरं प्रत्यागतस्य बालिनो नमस्कारादिपूर्वकमज्ञानकृतमिदमिति सान्त्वनेऽपि प्रसादा
किष्किन्धासमीपगमनं, तदुपकण्ठे गमादीनां वृक्षरात्म
गोपनपूर्वकमवस्थान, ततो वालिनः सुग्रीवेण द्वन्दयुदं, करणं च कथितमिति कथा नवमे
वालिमुग्रीवयोराकृत्यादिभिरत्यन्त तादृश्येन भेदाज्ञाना___ अथ पुनः मुग्रीवेण कुपितस्य वालिनः बहुशः द्रामेण तृष्णीमवस्थानं, तावता मुनीवस्य ऋष्यमूकं प्रति सान्त्वनेऽपि प्रसादाकरणं, प्रकृतीरानीय मायावियुद्धे पलायनं, ततो बालिसुग्रीवभेद दर्शनार्थ मुग्रीवकण्ठे
राज्यकाया बिले मां रुरोधेत्युक्त्वा मां निर्वासितवा- लक्ष्मणेन गजपुष्पलताबन्धनं, ततः पुन: किष्किन्धां | निति कथनपूर्वकमभयप्रार्थनं, ततो रामेण तयैव प्रति रामादिभिः सह सुग्रीवस्य प्रयाणोपकमश्च द्वादशे
For Private And Personal Use Only