________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि. ॥१॥
अनुक्र
MIकि.कां.
-
-
अथ किष्किन्धां प्रति रामादिभिः सह मुग्रीवस्य अथ रामबाणेन निहतं वालिनं श्रुतवल्यास्तारायाः गमन, ततः मुग्रीवण रामं प्रति समजनानामाश्रम- अङ्गदेन साक वालिममोपगमनमकोनत्रिदो माहात्म्यकथनं च त्रयादशे
१३ अब तामयाः पलापो विद्या NI अब किष्किन्धोपकण्ठे गमादीनां वृक्षरात्मगोपन- । अथ हनुमना तागसमाचासनमेकविंशे
पूर्वकमवस्थानं, मुग्रीवेण किष्किन्धादारमावृत्य गर्जनं ____ अब देवात् प्रासन मन्येन वासिना मुग्रीवं प्रेक्ष्य पूर्व च चतुर्दशे
१४ स्वकृतापकारविस्मारणपूर्वकं तस्मिन्ननादरक्षणभरगम__ अब युद्धाय वालिनिर्गमनं,तब तारया सुग्रीवमह य- पणं, स्वस्य महेन्द्रनत्तामा दिव्यमालायास्तस्मै पानं, भूतेन श्रीरामण सार्क विरोधस्तवायुक्तः, अतः मुग्री- तदा पुनह पति सुशीवविषये वर्तनप्रकाशिक्षण,
वस्थ यौवराज्यदानपूर्वकमुपलालनं कुवित्यादि हित- नाबालिनः प्राणीकरण, वानराणां परिदेवनं च घवचनं, तागवचनस्य बालिना अनङ्गीकरणं च पश्चदशे १५ द्वाविंशे
अथ तागश्वासनपूर्वकं निर्गतस्य वालिनः सुग्रीवेण । अयोकान्तपागं वालिनं निरीक्ष्य तारायाः पलाएमाकं द्वन्द्वयुद्धकरणं, सुग्रीवचलहानिसमय एव रामेण योविंशे Alचाणेन वालिबक्षसि ताडनं. तत्क्षण एवं वालिनो भुवि ___ अथ बालिवधनामितं शोकमुपगतां तारां ताशे पतनं च पोडको
१६ चाङ्ग निरीक्ष्य सुग्रीवेण स्वस्थानिप्रवेशाय गधवं प्रत्य| अथ भुवि पतितस्य मुमूर्षो लिनः राम प्रति नुताप्रार्थनं, सुग्रीवदर्शनजनिततादृशातिना श्रीरामेण बहुशो निन्दावचनं, ततो बहुभाषणले शशुष्कमुखेन तारासमाश्वासनाय बालिसमीपगमनं, तदा तारया वालिना तृष्णीभवनं च मप्तदशे
अदृष्टपूर्व-दिव्यसंहनन-श्रीरामदर्शनजनित-दिव्यज्ञानेन | अथ श्रीरामेण भूमी निपतितं वालिन प्रति धर्मशास्त्र- स्तुतिपूर्वकं स्वस्थापि वधाभ्यनपर्यन्त शोकालापा, निरूपणपूर्वकं समाधानवचनं, तच्छ्रवणसञ्जातज्ञानेन । ततस्तस्या अझदयौवराज्यदानादिभाविसौख्यनिदर्शनवालिना स्वापराधक्षमापणपूर्वकम् अङ्गदे सुग्रीव इव पूर्वकं श्रीरामण समाश्वासनं च चतुविशे सप्रेमवर्तनप्रार्थनं, तदङ्गीकृत्य रामेण वालिनं प्रति ___ अथ श्रीरामेण वालिसंस्कारनियमनं, ततः सुम्र । देवगतेदुनिवारताप्रदर्शनेन पुनः सान्त्वनं चाष्टादशे १८ दिभि लिनः शिधिकारोपणपूर्वकं नदीपुलिने आग्न
। दानं, ततः सुग्रीवाङ्गदादीनां नद्या' बानपूर्वकमुनकदानं, १९ मुग्रीवस्य पादामसमीपगमनं ५ पञ्चविंशे २. अथ श्रीरामेण वपनूतया सीनान्वेषणासमयताप्रद २१ शनपूर्वक सुग्रीवस्य गज्याभिये कानयोजन, अङ्ग
दाय योयाभिषकानगोजनं.नयेच तयोगभिषेचनं च पहियो
अथ श्रीरामेण मलक्ष्मणेन कि कन्धाममीपवातिनः प्रवणनामा पर्वतस्प कम्पांचिद्ग हायामापादादिमास
चतुष्टयममापन, ततो गणाति मणीयपर्वतताक२२
प्रभृत्युहीपकवस्तुदर्शनस्मागितमीता विरहतया बहुशः शोचनं, तदा सौमित्रिणा समाश्वासनं मप्रविशे २७
अब गमेण लक्ष्मण प्रति विस्तरेण ऋतुवर्णनपूर्वक स्वस्य राज्याच्यानं दारनाशं पचलशत्रुकत्वं च विचिन्त्यानुशोचनं, पुनश्च लक्ष्मणेन समाधानं चाष्टाविंशे २८ ___ अथ हनुमान वर्षकालेऽतीते मित्र कार्य विस्मृतवन्तं मुग्री सम्यक्मतिबोध्य जन्मुखेन नीलस्य पञ्चदशरात्रानन्तरव सकलसेनाममानायनज्ञापनमेकोनाधिशे
अथ शरदि प्राप्तायामपि सीतान्वेषणप्रयत्नाभावमसहमानेन गमेणानुशोचनं, ततो लक्ष्मणेनाश्वासनं, ततः पुनारामेण शरदगुणवर्णनपूर्वकं संकेतितमासचतुष्टयमतिकम्पापि निरुद्यम मुग्रीवं प्रति वक्तव्यतया लक्ष्मणं प्रति कथनम्, तच्छुत्वा सुग्रचि प्रति लक्ष्मणस्य | निग्रहसंकल्पश्च त्रिशे
१७
चा
॥१०॥
For Private And Personal Use Only