SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ३६ अथ लक्ष्मणेन सुग्रीवहननार्थ गमनोयोगः,तावता | संकेतितकालातिकमदोषप्रयुक्तस्य गमवाक्यस्य कचनं पानां मुग्रीवेण गमसन्निषा तत्तत्स्वरूपकथनपूर्वक श्रीरामेण स्वोक्तभीषकवचनमात्रकथनाय सुग्रीवं प्रति च चनुखिशे ३४ यथोचितवासस्थानाज्ञापनं चकोनचत्वारिंशे ३९ लक्ष्मणस्य प्रेषण, ततः किष्किन्धासमीपमागतं प्रवृद्ध- ____ अथ कुपितं लक्ष्मण प्रति तारासान्त्वनं पञ्चविंशे ३५ अथ सुग्रीवेण श्रीरामप्सन्निधी आगतवानराणां कोपं लक्ष्मण प्रेक्ष्य सर्वैर्वानरैरङ्गदेन च सुग्रीवसमीप ___ अथ तारावाक्येन प्रशान्तकोपं लक्ष्मणं प्रति मुग्री- कार्यनियोजनमार्थनं, ततो रामेण रावणवासस्थानस्य लक्ष्मणागमनकथनं, ततस्त्वतिप्रमत्तसुग्रीवप्रचोधने वेण श्रीरामगुणप्रशंसनं, तच्छ्रवणसन्तुष्टेन लक्ष्मणेन । सीताजीवनस्य च ज्ञेयत्वाय सर्वास्वपि दिक्षु वानरा अङ्गदेन प्रक्षप्रभावाख्यमन्त्रिभ्यां सह मुग्रीवसमीप च सुग्रीचप्रशंसापूर्वकं स्वोतपरुषवचनस्य क्षमापणं च मार्गणाय प्रेषयितव्या इति सुग्रीवनियोजन, ततः मागत्य मन्त्रिमुखेन लक्ष्मणागमनादिवृत्तान्तज्ञापन पत्रिंशे मुग्रीवेण राम लक्ष्मणसन्निधौ विनतं नाम यूथर्ष प्रति चैकत्रिंशे ३१ अथ सुग्रीवेण पूर्व हनुमन्तं प्रते बानगनयनाथ प्राची दिशं गवा सीतारावणनिलयं चाधिगम्याअथ लक्ष्मणस्य दार्यवस्वानं श्रुतवतः सुग्रीवस्य दशाहान्यवधी कृत्य पुनर्दूतप्रेषणाज्ञापन, ततस्तयैव गच्छेति नियोजनं च चत्वारिंशे रामकोपं प्रति कारणविचिन्तनाय मन्त्रिनियोजनं ताव- । हनुमता इतपेपर्ण,तर्वानरनिकेतनेषु गत्वा तेषां त्वरण- ___ अब मुग्रीवण हनुमन्नील जाम्बवत्महोत्रशगरिदनुमता स्वसंकेतितकालातिक्रम एव कोपनिमित्त करण, ततस्तत्तस्थानेभ्यः सर्ववानराणां च निर्ग- शरगुल्मगजगवाक्षगक्यमुपेणर्षभमैन्दद्विविदविजयगन्धस्वचोधनार्थमेव लक्ष्मणागमनम्, अतोऽश्नलि बध्वा मन, पूर्व नील मुखेन प्रेरितानां दूतानां माहेश्वरयज्ञाय- भादनोल्कामुखासङ्गाख्यान वानरयूथपतीनगदसहितालक्ष्मण प्रसादायरण स्वप्रतिज्ञाताथै निवर्तयेति सुग्रीवं तनस्थमासपर्यन्तताप्तिकरफलादीनामाहरण,तत्समर्पण- नवेक्ष्य सीता यथा लभ्येत तथा प्रयत्नं कुरुतेति प्रति हितोपदेशन क्षत्रिशे ३२ पूर्वकं सर्ववानरागमनवृत्तान्तकचनं च सप्तत्रिंशे दक्षिणां रिशं प्रति प्रेषण, तत्प्रेषणप्रकारकचत्वारिंशे ४१ Ka अथ लक्ष्मणस्य किष्किन्धानगररामणीयकदर्शन- ___ अथ दूतानां बहुमानपूर्वकं विसर्जनं, ततः मुग्री- । अब पुनः सुग्रीवेण मरीचिपुत्रं तारायाः पितरं पूर्वकं सुग्रीवान्तःपुरप्रवेशः, तत्र स्मणीजननपुराराव- बस्य लक्ष्मणेन सह शिधिकारोहणपूर्वक श्रीरामसमीप स्वञ्चपुरं मुषेणं च प्रति पश्चिमदिशं गत्वा सीता श्रवणजनितकोपेन लक्ष्मणेन ज्यास्वनकरण,तावज्ज्या- गमनं, ततः मुग्रीवं प्रति श्रीरामेण मित्रनिरसनमित्र रावणनिलयं च विचित्य निवर्तध्वमिति नियोजन खश्रवणपरिचकितेन सुग्रीवेण लक्ष्मणकोपशमनाय संग्रहणादिरूपराजधर्मशिक्षणपूर्वकं सीताधिगमोपाय- विचत्वारिशे प्रथमतस्ताराप्रेषणम, तया लक्ष्मणसमीपमागतया चिन्तनाज्ञापन, सावन्मुग्रीवेण अनेफसेनापरिनृतवानर- 1 अथ पुनः सुप्रीवेण शतवलिनामानं यूथपति प्रति लक्ष्मणसान्त्वनपूर्वकं तस्यान्तर्नयनेन लक्ष्मणस्य यूथपागमनज्ञापनपूर्वकं तदुद्योगमदर्शनेन श्रीराममन उत्तर दिशं गत्वा तत्र रामपत्नी रावणनिलयं च सुग्रीवसमीपगमनं च त्रयस्त्रिंशे स्तोषणं चाष्टात्रिंशे २८ विचिनुतेति प्रेषणप्रकारखिचत्वारिंशे _अथ लक्ष्मणदर्शनन व्यथितेन्ट्रियस्य सुग्रीवस्य अथ रामेण सुग्रीववाघनं, ततोऽसंख्येयवानर ___ अथ पुनः सुग्रीवेण सीताधिगमो हुनु रतयेति पाखीजनेन सहासनादुत्यायावस्थानं, तावदेव लक्ष्मणेन गोलांगृलनिकरच कार्णवीभवन, त आगतवानरयूथ- | निश्चित्य इनु विशेषतः स्तुायपुरःसरं सीताधिगम For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy