________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.नानेति । नानाविधाः स्वादवो रुच्या रसाः माधुर्यादयो येषां तेषाम् । षाडवाः षड्सविकृताः भक्ष्यविशेषाः । शैषिकोऽण । तेषां पूर्णानि तैः पूर्णाटी .बा.की. ॥१५२॥ शनीत्यर्थः । “ पूरणगुण-"इत्यादिना तृतीयार्थे पष्ठी । गौडानि गुडविकाराः । अत्राप्यासन्निति शेषः ॥ ४॥ सर्वमिति । पूर्वमेव हृष्टपुष्टजनायुतं विश्वा शमित्रबलं सर्व सुसन्तुष्टमासीदित्यन्वयः॥५॥ विश्वामित्र इति । हृष्टः आदरेण, पुष्टः भोजनादिना ॥६॥सामात्य इति । अमात्याः कर्मणि सहायाः।
स०५३ नानास्वादुरसानां च षाडवानां तथैव च । भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४॥ सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥५॥ विश्वामित्रोऽपि राजर्षिहष्टः पुष्टस्तदाभवत् । सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥६॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षण वसिष्ठमिदमब्रवीत् ॥७॥ पूजितोऽहं त्वया ब्रह्मन् पूजाहेण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्य विशारद ॥८॥ गवां शतसहस्रेण दीयतां शबला मम ॥ ९॥ रत्नं हि भगवन्नेतद्रनहारी च पार्थिवः। तस्मान्मे ।। शबला देहि ममैषा धर्मतो द्विज ॥१०॥ एवमुक्तस्तु भगवान वसिष्ठो मुनिसत्तमः। विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥११॥ नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् । राजन दास्यामि शबला राशिभी रजतस्य वा ॥१२॥ मन्त्रिणः मन्त्रसहायाः ॥ ७॥ पूजित इति । पूजाण अस्मदादिभिरिति शेषः । पूजितः बहूकृतः। सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ गवामिति ।। शतसहस्रेण निष्क्रयभूतेन । अर्द्धम् ॥ ९॥ रत्नं हीति । हि यस्मात् एतत् रत्नं स्वजातिश्रेष्ठम् । “रत्नं स्वजातिश्रेष्ठेऽपि " इत्यमरः । यतः पार्थिवो । रत्रहारी तस्माद्धर्मतः न्यायतः यमैषा मे देहीत्यन्वयः ॥१०॥ एवमित्यादि षट् । परित्यागं विश्लेषम् प्राप्तुं नाहीं। आत्मवतः मनस्विनः। कीर्तिरिव । मह्यं मष्टान्नानि इष्टान्नानि ॥३॥ नानेति । नानाविधाः स्वादवो रुच्या रसा माधुर्यादयो येषां तेषां पाडवाना पडूसकृतभक्ष्यविशेषाणी संपूर्णानि। तेः पूर्णानीत्यर्थः । गौडानि गुहकृतानि । उष्णादयस्येत्यादिना गोडानि च सहस्रशः इत्यन्तस्य अभूवनित्यध्याहृतक्रिययान्वयः ॥४॥ सर्वमिति । पुष्टजनायुतं पुष्टजनाश्रितम् ॥५॥ विश्वामित्र इति । तुष्टः आदरेण । पुष्टः भोजनादिना ॥६॥ सामात्य इति । सामात्या-अमात्याः कर्मसहायाः। पूजितः बहकृतः ॥७॥ पूजित इति ॥११॥ सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ ९ ॥ रत्न हीत्यादि । यस्मादेतद्नं यतः पार्थिवो रत्नहारी तस्माच्छवलो देहि । धर्मतो न्यायतः । एषा मम मदीया ॥ १०॥ एषमिति । परित्याग विश्लेषं माप्त नार्हा, आत्मवतः मनस्विनः। कीतिरिव शबला मह्यं मम । शाश्वती नित्यसम्बन्धा ।। ११-१३॥
॥ एवमुक्तस्तु भगवान ॥ रत्नं हि भगवन्नैतानामधास्यामि वाक्यं वाक्य
For Private And Personal Use Only