________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.रा.
भानुजः” इत्युक्तत्वात् । अभिवादनं तु सीतायामेवान्वेति । लक्ष्मणमासाद्य आलिङ्गयेत्यर्थः। रामानुजत्वव्यवहार आसक्त्याधिक्यात् । एवंसति क्वचित् भरा ॥४४॥[तस्य लक्ष्मणानुजत्वोक्तिः बहुव्रीहिसमासेन समाधेया। भरतानुज इति लक्ष्मणस्याभिधानात् सर्वप्राशनानन्तरमेव सुमित्रया भुक्तमिति । पुराणान्तरम
विराधः कल्पभेदेन परिहार्यः। रामादिमूर्तयश्च पायसपरिणामाः, नतु शकशोणितपरिणामाः । तत्राशनानन्तरं गर्भधारणवचनात् "न तस्य प्राकृता मूतिः" " न भूतसङ्गसंस्थानो देहोऽस्य परमात्मनः ।" इत्यादिस्मरणात् । पायसं च भगवतः पाडण्यविग्रह एव । तदृद्धिश्च नानपानादि
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥२९॥ तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः। सम्मानं ।। मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥३०॥ ततस्तु ताःप्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्य / समानतेजसोऽचिरेण गर्भान प्रतिपेदिरे तदा ॥३१॥ ततस्तुराजा प्रतिवीक्ष्यताःस्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः।
बभूव हृष्टत्रिदिवे यथा हरिस्सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥३२॥ इत्यार्षे श्रीरामायणे बालकाण्डे षोडशः सर्गः॥१६॥ कृता, किंविच्छाकृतेत्यादिकं सर्वमवसेयम् ॥२८॥ उपसंहरति-एवमिति ॥ २९॥ ता इति । सम्मानं राजकृतपायसप्रदानक्रमरूपं बहुभानम् । मेनिरे अनुमेनिरे । प्रहपोंदितचेतसः उदितप्रहर्षमनसः । तारतम्येन दानं पौर्वापर्य च ज्येष्ठानुक्रमकृतत्वेन सर्वासां सम्मतमेवासीदिति भावः ॥३०॥ वक्तव्येऽपि यज्ञवृत्तान्तशेषे प्रसङ्गात् सोकर्याय नगरप्रवेशानन्तरभाविकथाशेष संग्रहेण दर्शयति-तत इति । तत् पायसमित्यन्वयः। हुताशनादित्य शब्दो तत्तेजःपरौ ॥ ३१ ॥ तत इति । प्रतिलन्धमानसः स्वस्थचित्तः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षोडशः सर्गः ॥१६॥ कारणम् । वल्लभायां संभोगकर्मणि हि पक्षपातः, न धर्मविभागकर्मणि, अतोऽनेन भरतशत्रुघ्नो पादस्यार्धम् ॥ २८-३१ ॥ तत इति । प्रतिलब्धमानसः प्रतिष्ठित usa चित्तः। यद्वा पूर्णमनोरथ इत्यर्थः। सुरेन्द्रेत्यादि राजविशेषणम् । भगवदंशगर्भसम्भवेन तैः पूजितो मनसा स्तुतः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायां षोडशः सर्गः ॥ १६॥
For Private And Personal Use Only