________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
दानेष्वन्वेति॥२७॥ प्रददाविति । अनुचिन्त्य कैकेय्यपेक्षया सुमित्रायाः अधिकांशभाक्तवं भवेदिति विचायेंत्यर्थः। तस्यापि हि कैकेय्यै दाने कैकयीसुमि
योः समांशता स्यात् । तन्न युक्तम् । अन्यथा ज्येष्ठाकनिष्ठावेषम्यं न स्यात् । कैकेयी हि कनिष्ठा “न तेऽम्बामध्यमा तात गर्हितव्या कथञ्चन"इत्यत्रे तरपन्यपेक्षया मध्यमात्वमुक्तम् । वल्लभायामपि कैकेय्यां सम्भोगविषये पक्षपातः, न तु धर्म्यसंविभागे । अतो बहुमानाय ज्यैष्ठ्यकमात् भागतारतम्यं कृतम्, अतएव 'सम्मान मेनिरे' इति वक्ष्यति। ततोऽनेन भागेन रामो विष्णोरदोशः, लक्ष्मणः पादांशः, भरतशचनौ पादस्याद्धाशौ । नन्वेवं सति कथ सुत्तरत्र भरतः साक्षाद्विष्णोश्चतुर्भागः, लक्ष्मणशत्रुघ्नो विष्णोरईसमन्वितावित्युच्यते ? सत्यम्, 'साक्षाद्विष्णोश्चतुर्भागः' इत्यत्र साक्षाद्विष्णोः विष्णोरईस्य रामाशस्य चतुर्थों भाग इत्यर्थः । यद्वा चतुर्थस्य भागश्चतुर्भागः, अष्टमांश इत्यर्थः । अर्द्धसमन्वितावित्यत्राप्यर्द्धशब्द एकदेशवाची । “भित्तं शकल
प्रददौ चावशिष्टाई पायसस्यामृतोपमम् । अनुचिन्त्य सुमित्राये पुनरेव महीपतिः ॥२८॥ खण्ड वा पुस्याई समेईशके" इत्येकदेशेऽपि पुल्लिङ्गाईशब्दस्यानुशासनात् । अत्र प्राशनादिक्रमवशात् भरतस्य लक्ष्मणशत्रुघ्नाभ्यां ज्येष्ठयम् । ननु लक्ष्मणस्य भरतात् ज्यैष्टयमंशाधिक्यात् प्रथमप्राशनाच्च। अतएव वक्ष्यति-"ततो लक्ष्मणमासाद्य वैदेही च परन्तपः। अभ्यवादयत प्रीतां भरतो नाम चाब्रवीत् ॥” इति । मेवम्, कैकेय्या एव प्रथमप्राशनं सुमित्राया द्वितीयांशग्रहणविलम्बेन प्राशनविलम्बात्, उत्पत्तिकमे तथोक्तेः । 'न संख्ये भरता अवशिष्टार्द्धम् अवशिष्टमष्टमांशं सुमित्राय पुनर्ददाविति सम्बन्धः । अर्धशब्दोऽत्र समप्रविभागपरः। अनुचिन्त्य कैकेय्या अपि सुमित्राया अधिकांशभावत्वं विचार्य,
अत्र कौसल्यायाः सुमित्राकैकेयीभ्याम् अधिकांशदाने ज्येष्ठात्वम्, सुमित्रायाः पादोनार्धाशदाने मध्यमात्वम्, कैकेय्याः प्रेमास्पदत्वेऽपि कनिष्ठात्वमष्टमांशदाने Ka अथ लक्ष्मणशनी सुमित्राऽजनयत्सुतौ । सर्वार्थकुशलौ वीरौ विष्णोरर्धसमन्विनौ ।। " अर्धसमन्विदावित्पत्र अर्धशब्दः अंशे वर्तते, नियमाभावात, अंशसमन्विताविन्यथः । यद्वा कौसल्याचे अर्थ ददौ, अमित्राय । अर्धादर्दम् शेषेऽ. अर्धादर्भम् , अष्टमाशमित्यर्थः । कैकेय अवशिष्टार्धम् अष्टमांश विना अवशिष्टाधं भागनित्ययः । पुनः सुमित्रार्य अवशिष्टा शेषमष्टमांश ददौ । कौसल्याथै अर्धाशन, सुमित्राय द्विवार । सुधांशम्, कैकेय्यै चतुर्थाश ददावित्यर्थः । जननप्रकार:-कौसल्या विष्णोरचं राममजनयत, कैकेयी साक्षाद्विष्णोश्चतुर्यमागं भरतमजनयत् । विष्णोरर्धसमन्वितौ अंशसमन्वितौ सुतावजनयदित्यर्थः । यहा “ विष्णो पुत्रत्वमागन्छ कृत्वाऽऽत्मानं चतुर्विधम् " इति देवैक्तत्वात् कौसल्पाप नायसायं ददौ । सुमित्राय अदिधम, कौमत्यापै यदर्थ दत्तं तस्मादेवाध ददाविपर्यः । कैकेल्यै अवशिष्टार्धम् , अवशिष्ट अर्धे अर्ध चतुर्षाश ददावियर्थः । सुमित्राय पुनरवशिष्टार्थम् , अवशिष्टं च तदर्ध च चतुयाशं ददाजित्यर्थः । कोस-वाय चतुर्थाश सुभित्रायै द्विवारमाशं कैकेय्यै चतुर्थांश ददौ । जननप्रकार:-विष्णोरधमित्यत्र बलांशे अर्धसमन्वित राममजनपदित्यर्थः ॥ २९ ॥ २७ ॥
For Private And Personal Use Only