________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. निर्मितानम् । देवदत्तां देवप्ररिताम् ॥२१॥ अभिवाद्येति । अभितः प्रदक्षिणमभिप्रदक्षिणम् ॥२२॥ तत इति । प्राप्य लब्ध्वा ॥२३॥ तत इति । अद्भुत टी.बा.का.
प्रख्यं गद्धताकारम् । संवतयित्वा समाप्यातकर्म पायसप्रदानरूपं कर्म।तत्र अनो॥२४॥ इति । हर्षरश्मिभिः इर्षकृतकान्तिभिः। उद्योतम् उद्भुतप्रकास.१६ शम् । अतःपुरम् अन्तःपुरस्त्रियः शारदस्य शरदिभवस्य। अभिरामस्य निष्कलङ्गस्याअयं हपः पायसप्रदानकृतः॥२५॥ स इति । पुत्रीयं पुत्रोत्पत्ति निमित्तम् ॥२६॥ अथ राज्ञः पत्नीभ्यो विभज्य पायसप्रदानमाह विभिः-कौसल्याया इत्यादि । पायसस्या पायसाईम् । अर्द्धशब्दोऽत्र समांश
अभिवाद्य च तद्भूतमद्धतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ २२॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत॥२४॥ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्र स्येव नभोऽशुभिः॥२५॥ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिग्रहीष्व पुत्रीयं त्विदमात्मनः ॥२६॥ कौसल्यायै नरपतिः पायसाई ददौ तदा। अर्धदई ददौ चापि सुमित्रायै नराधिपः। कैकेय्यै चावशि
धाई ददौ पुत्रार्थकारणात् ॥२७॥ वचनः । “अबै समेइंशके " इत्यमरः । ददौ ज्येष्ठ पत्रीत्वादिति भावः । अद्धात् पृथकृत्य अझै सुमित्रायै द्वितीयमहिष्ये ददौ, चतुर्थाशमित्यर्थः ।।
वशिष्टस्य पायसस्याईमवशिष्टाईम्, अष्टमांशमित्यर्थः । कैकेय्य तृतीयमहिष्य ददौ । पुत्रार्थकारणात् पुत्ररूपप्रयोजननिमित्तात् । इदं विष्वपि मानेन ॥ १८-२३ ॥ तत इति । अद्भुतप्रख्यम् अद्भुतकान्तिम् । संवर्तयित्वा निर्वयं समाप्येत्यर्थः । कर्म पायसदानरूपम् । तब-अग्निकुण्डे ॥ २४ ॥ हर्षरश्मिभिः
हषोंदूतमुखकान्तिभिः ॥२५॥ स इति । पुत्रीयम् पुत्रोत्पत्तिनिमित्तम् ॥२६॥ कौसल्याया इत्यादि । कैकेय्यै चावशिष्टाईम अवशिष्टस्य चतुर्थाशस्यार्द्ध प्रददौ ॥२७॥ II मुनिभाव०-कौसल्याया यादि । महीपतिः दशरथः कौसल्यायै पापसाधे पावसस्य अर्थ ददौ । अदिम अवशिष्टार्धादध सुमित्राय ददौ । अवशिष्टादर्धम् केप ददौ । भवशिष्टाम् अव 1८शा P ट च तत् अधच तत्पुनरनुचिन्त्य सुमित्राय ददी । कौसल्यार्य अवांशम्, सुमित्रायै चतर्थभागमष्टमभाग च, कैके अष्टममागं ददावित्यर्थः । जननप्रकार.- कौसल्याऽजमाम सर्वलक्षणसंयुतम् ।।
प्योर महामागं पुत्रमिक्ष्वाकुनन्दनम् । भरतो नाम कैफेय्यां जज्ञे सत्यपराकमः । सामादिगोश्वनुर्भाग: नईः समुदितो गुणः । “माक्षा गोश्चतुर्भागः इत्यत्र 'चमुखांश भागः चतुर्भागः, अष्टमांश इत्यर्थः ।
For Private And Personal Use Only