________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीरामचन्द्राय नमः ॥ ॥ अथ रामायणमाहात्म्यम् ॥ श्रीराम शरणंसमस्तजगतारामविनाकागतीरामेणप्रतिहन्यतेकलिमलंरामायकार्य नमः॥रामात वस्यतिकालभीमभुजगोरामस्यसर्ववशेरामभक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः॥१॥ चित्रकूटालयंराममिदिरानंदमंदिरम् ॥ वंदेच परमानंदंभक्ताना मभयप्रदम् ॥२॥ ब्रह्मविष्णुमहेशाद्या यस्यांशालोकसाधकाः ॥ तमादिदेवश्रीरामविशुद्धपरमभजे ॥३॥ ऋषय ऊचुः॥ भगवन्स माख्यातंयत्पृष्टं विदुषात्वया ॥ संसारपाशबद्धानांदुःखानिसुबहूनिच ॥४॥ एतत्संसारपाशस्यच्छेदकः कतमःस्मृतः॥ कलोवेदोक्तमार्गाश्चनश्यंतीतित्वयोनितम् ॥५॥ अधर्मनिरतानां च यातनाश्वप्रकीर्तिताः॥ घोरेकलियुगेप्राप्तेवेदमार्गबहिष्कृते॥६॥ पाखंडत्वप्रसिद्धवैतत्सर्वपरिकीर्तितम् । कामार्ता हस्वदेहाश्चलुन्धा अन्योन्यतत्पराः ॥७॥ कलौसर्वेभविष्यंति स्वल्परायोबहुप्रजाः। स्त्रियःस्वपोषणपरा वेश्यालावण्यशालिनः॥८॥ पतिवाक्यमनाहत्यसदान्यगृहतत्पराः॥ दुःशीलादुष्टशीलेषुकरिष्यंति सदास्पृहाम् ॥ ९॥ असंवृत्ताभविष्यंतिपुरुषेषुकुलांगनाः॥ परुषानृतभापिण्योदेहसंस्कार्जिताः ॥१०॥ वाचालाश्च । भविष्यंतिकलोप्राप्तेचयोषितः ॥ भिक्षवश्वापिमित्रादिस्नेहसंबंधयंत्रिताः॥ ११॥ अन्योपाधिनिमित्तेन शिष्यानुग्रहलोलुपाः ॥ पाखंडालापनिरताः पाखंडजनसंगिनः॥ १२ ॥ यदाद्विजाभविष्यतितदा वृद्धिंगतः कलिः ॥ विप्रवंशोद्भवश्रेष्ठउपवीतंशिखांत्यजेत् ॥ १३ ॥ कथंतनिष्कृतियातिवदसूत।
महामते ॥ राक्षसाः कलिमाश्रित्यजायतेब्रह्मयोनिषु ॥ १४ ॥ परस्परविरुध्यति भगवद्धर्मबंधकाः । द्विजानुष्ठानरहिताभगवद्धर्मवर्जिताः ॥ १५॥ Mकलौविप्राभविष्यंतिकंचुकोष्णीपधारिणः। घोरेकलियुगेब्रह्मन् जनानांपापकर्मणाम् ॥ १६॥ मनःशुद्धिविहीनानांनिप्कृतिश्चकथं भवेत् ॥ शूद्रहस्तोदकं ।
पक्कंशूद्वैश्वसहभोजनम् ॥ १७॥ शौद्रमन्नतथाश्नीयात्कथंशुद्धिमवाप्नुयात् ॥ यथातुष्यतिदेवेशोदेवदेवो जगद्गुरुः ॥ १८॥ तन्नोवदस्वसर्वज्ञसूतकारुण्य वारिधे ॥ १९॥ वदसूतमुनिश्रेष्ठसर्वमेतदशेषतः ॥ कर्थन जायतेतुष्टिः सूतत्ववचनामृतात् ॥२०॥ सूत उवाच ॥ शृणुध्वमृपयः सर्वेयदिष्टंवोवदा म्यहम् ॥ गीतंसनत्कुमारायनारदेनमहात्मना ॥२१॥ रामायणमहाकाव्यंसर्ववेदार्थसंमतम् ॥ सर्वपापप्रशमनंदुष्टग्रहनिवारणम् ॥ २२ ॥ दुःस्वप्ननाशनं धन्यंभुक्तिमुक्तिफलप्रदम् । रामचंद्रगुणोपेतंसर्वकल्याणसिद्धिदम् ॥२३ ॥धर्मार्थकाममोक्षाणाहतुभूतंमहाफलम् ॥ अपूर्वपुण्यफलदंशृणुष्वं सुसमाहिताः। ॥२४॥ महापातकयुक्तोवायुक्तोवासर्वपातकैः ॥ श्रुत्वैतदादिव्यहिकाव्यंशुद्धिमवाप्नुयात् ॥ २५ ॥ रामायणेप्रवर्ततसजनायेजगदिताः॥ तएवकृत कृत्याश्चसर्वशास्त्रार्थकोविदाः॥२६॥ धर्मार्थकाममोक्षाणांसाधनेचद्विजोत्तमाः॥ श्रोतव्यंचसदाभत्त्यारामाख्यानंतदानृभिः ॥२७॥ पुरार्जितानिपापानि । नाशमायांतियस्यवै । रामायणेमहाप्रीतिस्तस्यवैभवतिध्रुवम् ॥२८॥ रामायणेवर्तमानेपापपाशेनयंत्रितः॥ अनादृत्यान्यथागाथासक्तबुद्धिःप्रवर्तते ॥२९॥ तस्मात्तुरामायणनामधेयपरंतु काव्यंशृणुतद्विजेन्द्राः। यस्मिन्छुतेजन्मजरादिनाशोभवत्यदोपः सनरोऽच्युतःस्यात् ॥ ३० ॥ वरवरेण्यंवरदंतुभाव्य
For Private And Personal Use Only