SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चामाहा अ०२ निजप्रभाभासितसर्वलोकम् ॥ संकल्पितार्थप्रदमादिकाव्यंश्रुत्वावजेन्मोक्षपदंमनुष्यः ॥ ३१ ॥ ब्रह्मेशविष्ण्वाख्यशरीरभेदैर्विश्वसृजत्यत्तिचपातियश्च ॥1 तमादिदेवंपरमंपरेशमाधायचेतस्युपयातिमुक्तिम् ॥३२॥ योनामजात्यादिविकल्पहीनःपरःपराणांपरमः परः स्यात् ॥ वेदांतवेद्यःस्वरुचाप्रकाशःस वीक्ष्यतेसर्वपुराणवेदैः ॥३३॥ उर्जेमाचेसितेपक्षेचैत्रेचद्विजसत्तमाः॥ नवम्यहनिश्रोतव्यं रामायणकथामृतम् ॥ ३४ ॥ इत्येवं शृणुयाद्यस्तुश्रीरामचरितं शुभम् ।। सर्वान्कामानवाप्नोतिपरत्रामुत्रचोत्तमान् ॥ ३५ ॥ त्रिसप्तकुलसंयुक्त सर्वपापविवर्जितः ॥ प्रयातिरामभवनंयत्रगत्वानशोच्यते ॥ ३६॥ चैत्रेमाचे कात्तिकेचसितेपक्षेचवाचयेत् ॥ नवम्यहनितस्मात्तश्रोतव्यंचप्रयत्नतः॥३७॥ रामायणंचादिकाव्यं स्वर्गमोक्षप्रदायकम् ॥ तस्मात्कलियुगेपोरेसर्वधर्मा बहिष्कृते ॥ ३८॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥ रामायणपरायेतुपोरेकलियुगेद्विजाः ।। ३९ ॥ ते नराकृतकृत्याश्चनकलिबांधतेहि तान् ॥ कथारामायणस्यापिनित्यंभवतियदगृहे ॥४०॥ तदगृहंतीर्थरूपंहिदुष्टानां पापनाशनम् ॥ तावत्पापानिदेहेऽस्मिन्निवसंतितपोधनाः ॥४१॥ यावनथूयते ।। सम्यक्श्रीमद्रामायणं नरैः ।। दुर्लभैवकथालोके श्रीमद्रामायणोद्भवा ॥४२॥ कोटिजन्मसमुत्थेनपुण्येनेवतुलभ्यते ॥ ऊर्जेमाचेसितेपक्षेचैत्रेच द्विजसत्तमाः। ॥ ४३ ॥ यस्य श्रवणमात्रेणसौदासोऽपिविमोचितः॥गौतमशापतः प्राप्तः सौदासो राक्षसींतनुम् ॥४४॥ रामायणप्रभावेणविमुक्तिप्राप्तवान्पुनः॥ यस्त्वेत ७च्छृणुयाद्भक्त्या रामभक्तिपरायणः ।। ४५ ॥ समुच्यतेमहापापैरुपपातकराशिभिः ॥४६॥ इति श्रीस्कंदपुराणेउत्तरखंडेनारदसनत्कुमारसंवादेरामायण माहात्म्येप्रथमोऽध्यायः ।।१।। ऋषय ऊचुः ।। कथंसनत्कुमारायदेवर्पि रदोमुनिः। प्रोक्तवान्सकलान्धर्मान्कथंचमिलितावुभौ ॥१॥ कस्मिन्शंत्रेस्थिती ताततावुभौब्रह्मवादिनौ ।। यदुक्तं नारदेनाम्मैतन्त्राहिमहामुने ॥२॥ सूत उवाच ।। सनकाद्यामहात्मानो ब्रह्मणस्तनयाः स्मृताः॥ निर्ममानिरहंकाराःसर्वे ते यूवरेतसः ।।३॥ तेपांनामानिवक्ष्यामिसनकश्वसनंदनः॥ सनत्कुमारश्वतथासनातनइतिस्मृतः॥४॥ विष्णुभक्तामहात्मानोत्रमध्यानपरायणाः ॥ सहस्र सूर्यसंकाशाः सत्यवतोमुमुक्षवः ॥५॥ एकदाब्रह्मणः पुत्राःसनकाद्यामहौजसः ॥ मेरुशृंगंसमाजग्मुर्वीक्षितुंब्रह्मणःसभाम् ॥ ६॥ तत्रगंगांमहापुण्यां विष्णुपादोद्भवांनदीम् ॥ निरीक्ष्यमातुमुटुक्ता सीताख्याप्रथितौजसः ॥ ७॥ एतस्मिन्नंतरेविप्रादेवापि रदोमुनिः ॥ आजगामोच्चरनामहरेनारायणादि कम् ॥८॥ नारायणाच्युतानंतवासुदेव जनार्दन ॥ यज्ञेशयज्ञपुरुपरामविष्णोनमोऽस्तुते ॥ ९॥ इत्युच्चरन्हरेनामपावयन्निखिलंजगत् ॥ आजगाम स्तुवन् गंगांमुनिलोंकेकपावनीम् ॥१०॥ अथायांतंसमुद्रीक्ष्यसनकाद्यामहौजसः ।। यथार्हामहणांचकुर्ववंदेसोऽपितान्मुनीन् ॥ ११॥ अथतत्रसभामध्ये नारायणपरायणम् । सनत्कुमार प्रोवाचनारदमुनिपुंगवम् ॥१२॥ सनत्कुमार उवाच ॥ सर्वज्ञोऽसिमहाप्राज्ञमुनिमानदनारद ॥ हरिभक्तिपरोयस्मा त्वत्तोनास्त्यपरोऽधिकः ॥ १३॥ येनेदमखिलंजातंजगत्स्थावरजंगमम् ॥ गंगापादोद्भवायस्यकथंसज्ञायतेहरिः ॥ १४ ॥ अग्राह्योऽस्मियदिततत्त्वतो For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy