________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
SSSSSSSS
वक्तुमर्हसि ॥ नारद उवाच ॥ नमः परायदेवायपरात्परतराय च ॥ १९ ॥ परात्परनिवासायसगुणायागुणायच ॥ ज्ञानाज्ञानस्वरूपायधर्माधर्मस्वरू पिणे ॥ १६ ॥ विद्याविद्यास्वरूपायस्वस्वरूपायतेनमः ॥ १७॥ योदैत्यहंतानरकान्तकश्चभुजायमात्रेणधारगोत्रम् ॥ भूभारविच्छेदविनोदकामतमादि देिवंरघुवंशदीपम् ॥ १८॥ आविर्भूतश्चतुर्धायःकपिभिःपरिवारितः॥ हतवानाक्षसानीकंरामंदाशरथिंभजे ॥ १९॥ एवमादीन्यनेकानिचरितानिमहा त्मनः ॥ तेपानामानिसंख्यातुंशक्यतेनाब्दकोटिभिः ॥२०॥ महिमानंतुयन्नानः पारंगतुनशक्यते ॥ मनवोऽपिमुनीन्द्राश्च कथंतक्षुल्लकोभजे ॥२१॥ यन्नामश्रवणेनापि महापातकिनोऽपिये ॥ पावनत्वं प्रपद्यतेकथंस्तोष्यामिक्षुद्रधीः ॥ २२ ॥ रामायणपरायेतुपारेकलियुगद्विजाः ॥ तएवकृतकृत्याश्चतपा नित्यंनमोनमः ॥२३॥ ऊर्जेमासेसितेपक्षेचैत्रेमाघेतथैवच ॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥२४॥ गौतमशापतःप्राप्तः सौदासोराक्षसीतनुम् ॥ रामायणप्रभावेणविमुक्तिप्राप्तवान्पुनः ॥२५॥ सनत्कुमार उवाच ॥ रामायणंकेनप्रोक्तंसर्वधर्मफलपम् ॥ शप्तः कथंगीतमनौदासोमुनिसत्तम ॥२६॥ रामायणप्रभावेणकथंभूयोविमोचितः ॥ अनुग्राह्योऽस्मियादितेचेदस्तिकरुणामयि ॥२७॥ सर्वमेतदशेपेणमुनेनोवकुमर्हसि ॥ शृण्वा वदतांचैव कथा पापूप्रणाशिनी ॥२८॥ नारद उवाच ॥ शृणुरामायणंविषयद्वाल्मीकिमुखोद्धृतम् ॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥२९॥ आस्तकृतयुगविनोधर्म कर्मविशारदः ॥ सोमदत्तइतिख्यातो नाम्नाधर्मपरायणः॥३०॥ विप्रस्तुगौतमाख्येनमुनिनाब्रह्मवादिना ॥ श्रुतवान्सर्वधर्मान्वै गंगातीरेमनोरमे ।। पुराण शास्त्रकथनैस्तेनासौबोधितोऽपिच ॥ ३१॥ श्रुतवान्सर्वधर्मान्वैतेनोक्तानखिलानपि॥ कदाचित्परमेशस्यपरिचर्यापरोऽभवत् ॥३२॥ उपस्थितायापितस्मै प्रणामनह्यकारि च ॥ सतुशांतोमहाबुद्धिगौतमस्तेजसानिधिः ॥ ३३ ॥ मयोदितानिकर्माणिकरोतीतिमुद्ययौ ॥ यस्त्वचितोमहादेवः शिवःसर्वजगद्गुरुः ॥ ३४ ॥ गौतमश्चागतस्तत्रनचोत्थापत्ततोद्विजः ॥ गुर्ववज्ञाकृतंपाराक्षसत्वेनचोक्तवान् ॥३५॥ भगवान्सर्वधर्मज्ञः सर्वदर्शी सुरेश्वरः ॥ उवाचप्रांजलि वा विनयानयकोविदम् ॥३६॥ क्षमस्व भगवन्सर्वमपराधंकृतमया ॥ गौतम उवाच ॥ ऊर्जेमासेसितेपक्षेरामायणकथामृतम् ॥३७॥ नवम्यहनिश्रोतव्यं भक्ति भावेनसादरम् ॥नात्यंतिकंभवेदेतद्वादशाब्दभविष्यति ॥३८॥ विप्र उवाच ॥ केनरामायणप्रोक्तं चरितानितु कस्यवै । मनसापीतिमापनोववंदेचरणौगुरोः ॥३९॥ एतत्सर्वमहाप्राज्ञसंक्षेपाद्वक्तुमर्हसि ॥ गौतम उवाच॥शृणुरामायणंविप्रवाल्मीकिमुनिना कृतम् ॥४०॥ तच्छ्रुत्वामुच्यते पापाखरूपंपुनरतिसः ।। येनरामावतारेण राक्षसारावणादयः॥४१॥ हतास्तुदेवकार्यार्थचरितंतस्यवैशृणु । कात्तिकेचसितेपक्षेकथारामायणस्यतु ॥ ४२ ॥ नवम्यहनिश्रोतव्यासर्व । पापप्रणाशिनी ॥ इत्युक्त्वासर्वसंपन्नोगौतमः स्वाश्रमं ययो॥४३॥ विप्रोऽपिदुःखमापन्नोराक्षसीतनुमाथितः ॥ क्षुत्पिपासातिवेगातोनित्यं कोधपरायणः ॥४४॥ कृष्णसर्पद्युति(मोबभ्रामविजनेवने ॥मृगांश्वविविधांस्तत्र मनुष्यांश्चसरीसृपान्॥४५॥विहगान्पुवांश्चैवप्रशस्तांस्तानभक्षयत् । अस्थिभिर्बहुभि ।
For Private And Personal Use Onty