________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
INI
वारा.
माहा
विप्रः पीतरक्तकलेवरैः॥ ४६॥ रक्तादप्रेतकैश्चैवतेनासीद्भूर्भयङ्करी । ऋतुत्रयेसपृथिवीशतयोजनविस्तराम् ॥४७॥ कृत्वानिदूषितांपश्चादनांनगमग त्पुनः॥ तत्रापिकृतवान्नित्यनरमांसाशनंतदा ॥ १८॥ जगामनर्मदातीरेसर्वलोकभयंकरः॥ एतस्मिन्नंतरप्राप्तःकश्चिद्वितोऽतिधार्मिकः॥ १९ ॥ काटा देशसंभूतोनाम्रागर्गइतिश्रुतः। वहन्गंगाजलंस्कंधेस्तुवन्विश्वेश्वरप्रभुम् ॥५०॥ गायन्नामानिरामस्यसमायातोऽतिहर्पितः ॥ तमागतंमुनिदृष्ट्वासुदामा नामराक्षसः ॥५३ ।। प्राप्तान पारणेत्युक्त्वाभुजावुद्यम्यतंययौ । तेनकीर्तितनामानिश्रुत्वादूरव्यवस्थितः॥५२॥ अशक्तस्तंद्विजहंतुमिदमूचेमगक्षमः ।। राक्षस उवाच ।। अहोभद्रमहाभागनमस्तुभ्यंमहात्मने ॥५३॥ नामस्मरणमाहात्म्याद्राक्षसाअपिदूरगाः । मयाप्रभक्षिताःपूर्वविप्राःकोटिसहस्रशः ॥५४॥ नामप्रहरणविप्ररक्षतित्वांमहाभयात् ॥ नामस्मरणमात्रेण राक्षसा अपि भो वयम् ॥ ५५॥ परांशांतिसमापनामहिमानोऽच्युतस्य कः ॥ सर्वथान्त्रमहा भागरागादिरहितोद्विजः ॥५६॥ रामकथाप्रभावेणपाह्यस्मात्पातकाधमात् । गुर्ववज्ञा मयापूर्वकृताचमुनिसत्तम ॥५७ ॥ कृतश्चानुग्रहःपश्चाद्गुरुण! प्रोक्तवानिदम् ।। वाल्मीकिमुनिना पूर्वकथारामायणस्यच ॥५८॥ ऊर्जेमासिसितेपक्षे श्रोतव्याचप्रयत्नतः॥ गुरुणापिपुनःप्रोक्तंरम्यनुगुभननः ॥९॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥ तस्माद्ब्रह्मन्महाभागसर्वशास्त्रार्थकोविद ॥६०॥ कथाश्रवणमात्रेणपाह्यस्मात्पापकर्मणः ॥ श्रीनारद उवाच ॥ इत्याख्यातंराक्षसेनराममाहात्म्यमुत्तमम् ।। ६१॥ निशम्यविस्मयाविष्टोबभूवद्विजसत्तमः ॥ ततोविप्र-कृपाविष्टोरामनामपरायणः ॥ ६२ । सुदामराक्षसंनामचेदंवाक्यमथाब्रवीत् ॥ विप्र उवाच ।। राक्षसेंद्रमहाभागमतिस्तेविमलागता ॥ ६३ ॥ अस्मिन्नूजेंसितपक्षेरामायणकथांशृणु ॥ शृणुन राममाहात्म्यंरामभक्तिपरात्मना ॥ ६४ ॥रामध्यानपराणांचकःसमर्थःप्रबाधितुम् ॥ रामभक्तिपरायत्रब्रह्माविष्णु सदाशिवः ॥ ६५ ।। अत्रदेवाश्चसिद्धान रामायणपरानराः ॥ तस्मादूजेंसितेपक्षेरामायणकांशृणु ॥६६॥ नवम्यहनिश्रोतव्यंसावधानःसदाभवन् ॥ कथाश्रवणमात्रेणराक्षसत्वमपाकृतम् ॥ ६७॥ विमृज्यराक्षसंभावमभवद्देवतोपमः॥ कोटिसूर्यप्रतीकाशमापनो विबुधपभः ॥६८॥ शंखचक्रगदापाणी रामभद्रः समागतः ।। स्तुवंम्तुत्राह्मण सम्यग्जगामहरिमंदिरम् ॥ ६९ ॥ नारद उवाच ॥ तस्माच्छृणुध्वंविषेद्रारामायणकथामृतम् ॥ नवम्यहनिश्रोतव्यमूर्जेमासिचकीयंत ॥ ७० ॥ यन्नाम स्मरणादेवमहापातककोटिभिः। विमुक्तःसर्वपापेभ्योनरोयातिपरांगतिम् ॥ रामायणेतियत्रामसकृदप्युच्यतेयदा ॥ ७१ ॥ तदेवपापनिमुक्तीविष्णुलांक सगच्छति ॥ येपठंतीदमाख्यानंभक्त्या शृण्वंतिवानराः ॥ गंगास्नानफलंपुण्यंतेपसिंजायतेनवम् ।। ७२ ।। इति श्रीस्कंद नारदसनत्कुमारसंवाद रामा यणमा० राक्षसविमोचननामद्वितीयोऽध्यायः ॥२॥ सनत्कुमार उवाच ॥ अहाचित्रमिदंप्रोक्तंमुनिमानदनारद ॥ रामायणस्यमाहात्म्यंपुनस्त्वंवदविस्त रात् ॥ १॥ अन्यमासस्यमाहात्म्यंकथयस्वप्रसादतः ॥ कथनोजायतेतुष्टिीनत्ववचनामृतात् ॥२॥ नारद उवाच ॥ मयूयंमहाभागाःकृतार्था नात्र
॥३॥
For Private And Personal Use Only