________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संशयः ॥ यतः प्रभावंरामस्य भक्तितः श्रातुमुद्यताः ॥ ३ ॥ माहात्म्यश्रवणंयस्यराघवस्यकृतात्मनाम् || दुर्लभं प्राहुरित्येतं मुनयो ब्रह्मवादिनः ॥ ४ ॥ शृणुध्वमृषयश्चित्रमितिहासं पुरातनम् ॥ सर्वपापप्रशमनं सर्वरोगविनाशनम् ॥ ५ ॥ आसीत्पुराद्वापरेचसुमतिर्नामभूपतिः ॥ सोमवंशोद्भवः श्रीमान्सप्तद्वीपक नायकः ॥ ६ ॥ धर्मात्मासत्यसंपन्नः सर्वसंपद्विभूषितः ॥ सदारामकथासेवीरामपूजापरायणः ॥ ७ ॥ रामपूजापराणांच शुश्रूषुर्निरहंकृतिः ॥ पूज्येषु पूजानिरतः समदर्शीगुणान्वितः ॥ ८ ॥ सर्वभूतहितः शांतः कृतज्ञः कीर्तिमान्नुपः ॥ तस्यभार्यामहाभागासर्वलक्षणसंयुता ॥ ९ ॥ पतित्रनापतिप्राणानाम्म्रा सत्यवतीशुभा ॥ तावुभौदंपतीनित्यंरामायणपरायणौ ॥ १० ॥ अन्नदानरतौनित्यंजलदानपरायणौ ॥ तडागारामवाप्यादीनसंख्यातान् वितेनतुः ॥११॥ सोऽपिराजामहाभागोरामायणपरायणः ॥ वाचयेच्छृणुयाद्वापिभक्तिभावेनभावितः ॥ १२ ॥ एवंरामपरं नित्यंराजानं धर्मकोविदम् ॥ तस्यप्रिया सत्यवती देवा अपिसदास्तुवन् ॥ १३ ॥ त्रिलोकेविश्रुतौ तौ च दंपत्यत्यंत धार्मिकौ ॥ आययौ बहुभिः शिष्यैर्द्रष्टुकामोविभांडकः ॥ १४ ॥ विभांडक मुनिवा समाम्नातोजनेश्वरः ॥ प्रत्युद्ययौसपत्नीकः पूजाभिर्वदुविस्तरम् ॥ १५ ॥ कृतातिथ्यक्रियंशांतंकृतासनपरिग्रहम् ॥ नीचासनगतो भूपः प्राञ्जलिर्मुनि मत्रवीत् ॥ १६ ॥ राजोवाच ॥ भगवन्कृतकृत्योऽस्मि तवात्रागमनेनभोः ॥ सतामागमनंसन्तः प्रशंसति सुखावहम् ॥ १७ ॥ यत्रस्यान्महतां प्रेमतत्रस्युः सर्वसंपदः ॥ तेजः कीर्तिर्धनंपुत्राइतिप्राहुर्विपश्चितः ॥ १८ ॥ तत्रवृद्धिंगमिष्यंति श्रेयांस्यनुदिनंमुने ॥ यत्रसंतः प्रकुर्वतिमहतीकरुणां प्रभो ॥ १९ ॥ यो मूर्ध्निधारयेद्बह्मन् विप्रपादतलोदकम् ॥ सस्नातः सर्वतीर्थेषु पुण्यवान्नात्र संशयः ॥ २० ॥ ममपुत्राश्चद्वाराश्व संपत्त्वयिसमर्पिता | समाज्ञापयशां तान्मन ब्रह्मकिंकरवाणिते ॥ २१ ॥ विनयावनतंभूतंनिरीक्ष्य मुनीश्वरः ॥ स्पृशन्करेणराजानं प्रत्युवाचातिहर्षितः ||२२|| ऋषिरुवाच ॥ राजन्यदुक्तं भवता तत्सर्वत्वत्कुलोचितम् ॥ विनयावनताः सर्वेपरंश्रेयोभजंति हि ॥ २३ ॥ प्रीतोऽस्मितवभूपालसन्मार्गेपरिवर्तिनः ॥ स्वस्तितेऽस्तु महाभाग यन्प्रक्ष्यामि तदुच्यताम् ॥ २४ ॥ पुराणा बहवः संतिहरिसंतुष्टिकारकाः । माघेमास्यप्युद्यतो ऽसिरामायणपरायणः ॥ २५ ॥ तवभार्यापि साध्वीयं नित्यंरामपरा यणा ॥ किमर्थमेतद्वृत्तांतंयथावद्वक्तुमर्हसि ॥ २६ ॥ राजोवाच ॥ श्रूयतां भगवन्सर्वयत्पृच्छसि वदामितत् ॥ आश्चर्यभूतंलोकानामावयोश्चरितंमुने ||२७|| अहमासीत्पुराशूद्रोमालिनिर्नामसत्तम ॥ कुमार्गनिरतोनित्यं सर्वलोकहितेरतः ॥ २८ ॥ पिशुनोधर्मविद्वेषीदेवद्रव्यापहारकः ॥ महापातकिसंसर्गी देव द्रव्योपजीविकः ॥ २९ ॥ गोत्रश्वब्रह्महा चौरोनित्यंप्राणिवधेरतः ॥ नित्यंनिष्ठुरवक्ता चपापीवेश्यापरायणः ॥ ३० ॥ किंचित्कालस्थितोयेवमनादृत्यमह द्वचः ॥ सर्वबंधुपरित्यक्तोदुःखीवनमुपागमम् ॥ ३१ ॥ मृगमांसाशनोनित्यंतथामार्गविरोधकृत् ॥ एकाकीदुःखबहुलोवसं निर्जनेवने || ३२ || एकदा क्षुत्परिश्रांतोनिदाघार्तः पिपासितः ॥ वसिष्ठस्याश्रमं दृष्ट्वा अपश्यं विजनेवने ॥ ३३ ॥ हंसकारण्डवाकीर्णे तत्समीपेमहत्सरः ॥ पर्यन्तेवनपुष्पौधे
For Private And Personal Use Only