________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.
रा०
माहा
।
D
छादितंतन्मुनीश्वरैः ॥३४॥ अपिबंतवपानीयंतत्तटेविगतश्रमः ।। उन्मूल्यवृक्षमूलानिमयाक्षुच्चनिवारिता ॥३५॥ वसिष्ठस्याश्रमेतिष्ठनिवासंकृतवानहम् ॥ शीर्णस्फटिकसंधानंतत्रचाहमकारिपम् ॥ ३६ ॥ पर्णैस्तृणैश्वकाप्टैश्चगृहसम्यक्प्रकल्पितम् ॥ तत्राहव्याधसत्त्वस्थोहत्वाबदुविधान्मृगान् ॥३७॥ आजीवं] वर्तनंकृत्वाप्रताराणांचविंशतिम् ॥ अथेयमागतासाध्वीविध्यदेशसमुद्भवा ॥ ३८ ॥ निपादकुलसंभूतानाम्राकालीतुविश्रुता ॥ बंधुवर्गःपरित्यक्तादुःखिता जीर्णविग्रहा ॥ ३९ ॥ ब्रह्मनक्षुत्तूट्परिश्रांता शोचन्तीसुक्रियांकियाम् ॥ देवयोगात्समायाताभ्रमंती विजनेवने ॥४॥ मासिग्रीष्मेचतापातांचंतस्ताप प्रपीडिता ॥ इमांदुःखवती दृष्ट्वाजातामेविपुलाघृणा ॥ ११ ॥ मयादत्तंजलंचास्यमांसंवन्यफलंतथा ॥ गतश्रमातुतुष्टासामयाब्रह्मन्यथातथम् ॥ १२॥ न्यवेदयत्स्वकर्माणिशृणुतानिमहामुने ॥ इयंकालीतुनाम्नेवनिपादकुलसंभवा ॥ ४३ ॥ दाविकस्य सुताविद्वनन्यवसर्दिध्यपर्वते । परस्वहारिणीनित्यंसा पेशुन्यवादिनी ॥ ४४ ॥ बन्धुवर्ग:परित्यक्तायतोहतवतीपतिम् ॥ कांतारेविजनेब्रह्मनमत्समीपमुपागता ॥ १५॥ इत्येवंस्वकृतंकर्मसाचमान्यवेदयत् ।। वसिष्ठस्याश्रमे पुण्येाहंचेयं चवैमुने ॥४६॥ दंपतीभावमाश्रित्यस्थितीमांसाशनौतदा ॥ उच्छिष्टार्थगौचैववसिष्ठस्याश्रमेतदा ॥४७॥ समाजंतन दृष्ट्वापिदेवर्षीणांचसत्रकम् ॥ रामायणपराविप्रामादृष्टादिनेदिने ॥ १८ ॥ निराहारौचविश्रांतीक्षुत्पिपासाप्रपीडितौ ॥ यदृच्छयागतौतत्रवसिष्ठस्याश्रम प्रति ॥१९॥ रामायणकथांश्रोतुनवाहाचैवभक्तितः॥ तत्कालएवपंचत्वमावयोरभवन्मुने ॥५०॥ कर्मणातेनहात्माभगवान्मधुसूदनः ॥ स्पदनानाथ प्रेषयामासमदाहरणकारणात् ॥५१॥ आरोग्यावांविमानेतुययुश्च परमपदम् ॥ आवांसमीपमापन्नौदेवदेवस्यचक्रिणः॥५२॥ भुक्तवंतीमहाभागान् याव कालंशृणुप्वमे ।। युगकोटिसहस्राणियुगकोटिशतानिच ॥५३॥ उपित्वारामभवनेब्रह्मलोकमुपागती ॥ तावत्कालंचतत्रापिस्थित्वेशपदमागती ॥५॥ तत्रापितावत्कालंचभुक्त्वा भोगाननुत्तमान् ॥ ततःपृथ्वीशतांप्राप्तौक्रमेणमुनिसत्तम ।। ५५ ।। अत्रापिसंपदतुला रामायणप्रसादतः ॥ अनिच्छया कृत नापिप्राप्तमेवंविधमुने ॥५६॥ नवाहाकिलश्रोतयं रामायणकथामृतम् ॥ भक्तिभावेनधर्मात्मन्नन्ममृत्युजरापहम् ॥ ५७॥ अवशनापि यत्कर्मकृतं नुसुमहाफलम् ॥ ददातिनृणांविरेंद्ररामायणप्रसादतः ॥५८॥ नारद उवाच ॥ एतत्सर्वनिशम्यासौविभांडकमुनीश्वरः ॥ अभिवंद्यमहीपालंप्रययो स्वंतपोवनम् ॥ ५९॥ तस्माच्छृणुध्वं विद्रा देवदेवस्यचक्रिणः ॥ रामायणकथाचैपाकामधेनूपमास्मृता ॥ ६० ॥ माघेमासेसितेपारामाख्यानला
॥४ प्रयत्नतः ।। नदादाकिलश्रोतव्यंसर्वधर्मफलप्रदम् ॥६१॥ यइदंपुण्यमाख्यानंसर्वपापप्रणाशनम् ।। वाचयेच्छृणुयादापिरामभक्तिश्चजायते ॥ ६२॥ इति श्रीस्कंदपुराणे उत्तरखंडे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये तृतीयोऽध्यायः॥ ३ ॥ नारदउवाच ॥ अन्यमासंप्रवक्ष्यामिशृणुध्वंसुसमा हिताः। सर्वपापहरंपुण्यं सर्वदुःखनिवारणम् ॥ 1 ॥ ब्राह्मणक्षत्रियाविशांशुदाणांचैवयोषिताम् ॥ समस्तकामफलदसर्वत्रतफलप्रदम् ॥२ ॥ दुःस्वप्न
%
॥
For Private And Personal Use Only