________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
नाशनंधन्यंभुक्तिमुक्तिफलप्रदम् ॥ रामायणस्यमाहात्म्यंश्रोतव्यंचप्रयत्नतः ॥ ३ ॥ अत्रैवोदाहरतीममितिहासंपुरातनम् ॥ पठतांशृण्वतांचैवसर्व ।। पापप्रणाशनम् ॥ ४॥ विध्याटव्यामभूदेक कलिकोनामलुब्धकः ।। परदारपरद्रव्यहरणेसततरतः ॥२॥ परनिंदापरी नित्यंजंतुपीडाकरस्तथा ॥ हृतवान्ब्राह्मणान्गाश्वशतशोऽथसहस्रशः ॥ ६॥ देवस्वहरणनित्यपरस्वहरणेतथा ॥ तेनपापान्यनेकानिकृतानिसुमहांतिच ॥७॥नतेषांशक्यतवक्तुं । संख्यावत्सरकोटिभिः ॥ सकदाचिन्महापापोजंतूनामंतकोपमः ॥ ८॥ सौवीरनगरंप्राप्तःसर्वेश्वर्यसमन्वितम् ॥ योषिद्भिभूपिताभिश्च सरोभिर्विमलो दकैः ॥ ९॥ अलंकृतविपणिभिर्ययोदेवपुरोपमम् ॥ तस्योपवनमव्यस्थरम्यंकेशवमंदिरम् ॥ १० ॥ छादितहेमकलशदृष्ट्वा व्याधोमुदं ययौ । हीरमुक्तासुरानिबहूनीतिविनिश्चितः ॥ ११ ॥ जगामरामभवनं वित्ताशश्चौर्यलोलुपः ॥ तत्रापश्यहिजबरंशांततत्त्वार्थकोविदम् ॥ १२॥ परिचयां परविष्णोरुत्तंकंतपसानिधिम् ॥ एकाकिनंदयालुचनिःस्पृहंच्यानलोलुपम् ॥ १३ ॥ दृष्ट्वाऽसौलुब्धकोमेनेतंचौर्यस्यांतरायिणम् ॥ देवस्यव्यजातंतु समादातुमनानिशि ॥ १४ ॥ उत्तंकहंतुमारेभेविधृतासिर्मदोद्धतः ॥ पादेनाक्रम्यतद्वक्षोजटासंगृह्यपाणिना ॥ हेतुकृतमतिव्याधमुत्तंक प्रेक्ष्यचात्रवीत्।। ॥ १५ ।। उत्तंक उवाच ॥ भोभो साधोवृथामांत्वंहनिष्यसि निरागसम् ॥ मयाकिमपराद्धंतेतद्वदत्वंचलुब्धक ॥१६॥ कृतापराधिनी लोके हिंसां कुवति यत्नतः। न हिंसंतिवृथासौम्यसजनाअप्यपापिनम् ॥ १७ ॥ विरोधिष्वपिमूर्खेषुनिरीक्ष्यावस्थितान् गुणान् ॥ विरोधनाधिगच्छंतिसज्जनाःशांततेजसः ॥ १८॥ बहुधावाच्यमानोऽपियोनरः क्षमयान्वितः ॥ तमुत्तमंनरंपाहुर्विष्णोः प्रियतरंतथा ॥ १९ ॥ सुजनोनयातिवैरंपरहितनिरतोविनाशकालेऽपि ॥ छेदेऽपिचंदनतरुःसुरभयतिमुखंकुठारस्य ॥२०॥ अहोविधिबलवान्बाधतेबहुधाजनान् । तत्रापिसाधून्बाधतेलोकेवैदुर्जना जनाः ॥ २१॥ मृगमीन सज्जनानां तृणजलसंतोपविहितवृत्तीनाम् ॥ लुब्धकधीवरपिशुनानिष्कारणवरिणोजगति ॥ २२ ॥ अहोबलवतीमायामोहयत्यखिलंजगत् ॥ पुत्रमित्र कलवाद्ये सर्वदुःखेनयोज्यते ॥२३॥ परद्रव्यापहारेणकलत्रंपोपितंचतत् ।। अंतेतत्सर्वमुत्सृज्यएकएवप्रयातिवै ॥ २४॥ मममाताममपिताममभार्याममा त्मजाः॥ ममेदामतिजन्तूनांममताबाधतेवृथा ॥२५॥ यावदर्जयतिद्रव्यंतावदेवहिबांधवाः ॥ धर्माधर्मासहेवास्तामिहामुत्रचनापरः ॥ २६ ॥ अपितंतु धनंसर्वभुंजतेबांधवा-सदा ॥ सर्वेष्वेकतमोमूठस्तत्पापफलमश्नुते ॥२७॥ इति वाणतमृपिविमृष्यभयविह्वलः ॥ कलिकःप्रांजलि ग्राहक्षमस्वेतिपुनः पुनः ॥२८॥ तत्संगस्यप्रभावेणहरिसन्निधिमात्रतः ॥ गतापोलुब्धकश्चसानुतापोऽभवधुवम् ॥ २९ ॥ मयाकृतानिकर्माणिमहांतिसुबहूनिच ॥ तानिसवाणिनष्टानिविद्रतवदर्शनात् ॥ ३०॥ अहंवेपापकृत्रित्यंमहापापंसमाचरम् ॥ कथमनिष्कृतिर्भूयात्कंयामिशरणंविभो ॥३१ ।। पूर्वजन्माजितः पापेलुन्धकत्वमवाप्रवम् ॥ अवापिपापजालानि कृत्वाकांगर्तिमाप्नुयाम् ॥ ३२ ॥ इतिवाक्यसमाकर्ण्यकलिकस्यमहात्मनः ॥ उत्तंकोनामविप्रपिवाक्यं
For Private And Personal Use Only