SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पञ्चकं व्याख्यातम् ॥ १७-२१॥ तस्येति । तो दशरथस्य पुत्राविति न्यवेदयदित्यर्थः ॥ २२ ॥ सिद्धेत्यादिवयः । अव्ययं रक्ष सइखावृते मार्गे निर्भयागमनम् । जिज्ञासां सारासारपरीक्षाम् ॥२३-२५॥ इति श्रीगोविन्दराज श्रीरामा मणिमश्रीराख्याने बालकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ । कथं पझ्यामिह प्राप्तौ किमर्थ कस्य वा मुने ॥ १९ ॥वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥२०॥ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरी वीरौ श्रोतुमिच्छामि तत्त्वतः ॥२१॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः । न्यवेदयन्महा त्मानौ पुत्रौ दशरथस्य तौ ॥ २२ ॥ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा । तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥२३॥ अहल्यादर्शनं चैव गौतमेन समागमम् । महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥२४॥ एतत्सर्व महातेजा जनकाय महात्मने । निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मी कीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥५०॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । हृष्टरोमा महातेजाः शतानन्दो महातपाः॥१॥ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसन्दर्शनादेव परं विस्मयमागतः ॥२॥ अथाचार्यवेभवस्य शेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति-तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गः । तस्येत्यादिदौ । हृष्टरोमा सातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तोऽभूदित्यर्थः ॥ १॥२॥ कथमिति, किमर्थं कस्मै प्रयोजनाय, कस्य वा पुरुषस्य कार्य साधयितुम् ॥ १९ ॥ भूषयन्ताविति । इङ्गितम्-सूक्ष्माङ्गब्यापारः। चेष्टितं हासादिस्थूलाङ्गब्यापारः In २०-२२ ॥ तचेति । अव्यग्रं रक्षस्समाक्रान्तेऽपि मार्गे भयरहितमागमनम् । महाधनुषि जिज्ञासा सारपरीक्षाम् ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायो । श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चाशः सर्गः ॥५०॥ तस्यति । हृष्टरोमेत्यतिमानुषश्रीरामदर्शनेनेत्यर्थः ॥ १॥२॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy