________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सुबाह्वोः शापो न मुच्यते ॥ ७ ॥ तत्र मया किं कर्त्तव्यं तत्राह स्वपुत्रमिति । काकपक्षः बालस्य शिखा, काकपक्षधरमपीत्यर्थः ॥ ८ ॥ बालोऽयं कथं तो नाशयिष्यति ? तत्राह शक्त इति । मया कर्त्री तेजसा करणेन । विकर्त्तारः विप्रकर्तारः तेषाम् । न केवलं तयोरिति भावः ॥ ९ ॥ श्रेयश्वेति । बहुरूपं बहुविधम् । कीदृक्श्रेयस्तत्राह - त्रयाणामिति । लोकानां मध्ये ख्यातिं विश्वामित्राध्वरत्राता अहल्याशापमोक्षदः हरधनुर्भञ्जक इत्येवंरूपां कीर्तिम् ॥ १० ॥ कथं बालस्तन्निरसने प्रभविष्यति ? तत्राह-न चेति । अहमेव तदर्थं यास्यामीत्यत्राह न च ताविति ॥ ११ ॥ तथापि महावीयों तो
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं में दातुमर्हसि ॥ ८ ॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥ श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः । त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥ न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन । न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥ वीत्सिक्तौ हि तो पापौ कालपाशवशं गतौ । रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ १२॥ न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव । अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥ अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४॥
1
कथं जेतुं शक्यावित्याशङ्कय पापवशेनासन्नकालौ न रामस्य पर्याप्तावित्याह- वीर्यति । उत्सिक्तौ गर्वितौ । कालः यमः स एव पाशः तद्वशंगतौ ॥ १२ ॥ न चेति । पुत्रकृतं पुत्रत्वकृतम् । इताविति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥ १३ ॥ रामस्य परब्रह्मत्वं सूचयन्नाह - अहमिति । अहं बहुगुरूपासनेन लब्धज्ञानः । यद्वा योगबलसाक्षात्कृत परावरतत्त्वयाथात्म्यः । भवांस्तु केवलकर्मठः । अहं जटावल्कलधारी, त्वं तु कोषभराक्रान्तः । अहं सात्त्विक
| अपाक्रमे निर्गतोऽस्मि ॥ ६-८ ॥ शक्त इति । विकर्तारः विघ्नकर्तारः । तेषामपि न द्वयोरेवेति भावः । दिव्य तेजो वैष्णवम् तेन । युक्त इति शेषः ॥९॥ श्रेय इति । बहुरूपं बहुप्रकारम् । लोकानां लोकेषु येन महत्ताखादिना ॥ १० ॥ आसाद्य युद्धे इति शेषः ॥ ११ ॥ वीर्योत्सिक्तौ हप्तौ ॥ १२ ॥ नेति । पुत्रकृतं कोहं पुत्रत्वेन कृतं स्नेहं कर्तुं नार्हसि, किन्तु परावरवस्तुत्वेन कर्तुमर्हसि । इतौ विद्धीति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥१३॥ अहं वेद्मीत्यादिना परत्वमेव विशदपति
For Private And Personal Use Only