________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रतिक्रियामितिशेषः । नास्तिको जायत इति उक्तसंक्षोभवशानास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १२॥ १३॥ उक्तार्थानुवादपूर्वकमनुष्टे यांश उच्यते संमूढमिवेत्यादि ॥ १४ ॥ बुद्धिमिति । हे देव ब्रह्मन् ! अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनु ।
प्रकम्पते च पृथिवी वायुति भृशाकुलः। ब्रह्मन प्रतिजानीमो नास्तिको जायते जनः ॥१३॥ सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् । भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १४॥ बुद्धि न कुरुते यावन्नाशे देवमहामुनिः। तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ १५॥ कालाग्निना यथा पूर्व त्रैलोक्यं दह्यतेऽखिलम् । देवराज्यं चिकीर्षत दीयतामस्य यन्मतम् ॥ १६ ॥ ततः सुरगणाः सर्वे पितामहपुरोगमाः। विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् । ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥ १७॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक । दीर्घमायुश्च ते ब्रह्मन ददामिसमरुद्गणः। स्वस्ति प्राप्नुहि भद्र ते गच्छ सौम्य यथासुखम् ॥ १८ ॥ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् । कृत्वा प्रणाम मुदितो व्याजहार महामुनिः ॥ १९ ॥ ब्राह्मण्यं यदि मे प्राप्तं दीर्घ मायुस्तथैव च । ओङ्कारश्च वषदारो वेदाश्च वरयन्तु माम् ॥२०॥ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि । ब्रह्मपुत्रो
वसिष्ठो मामेवं वदतु देवताः । यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥२१॥ ग्राह्यः ।।१६॥ कालानिनेति । पूर्व प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीतापि अतः
अस्य यत् ब्रह्मर्दिवं मतम् , तद्दीयतामित्यर्थः ॥ १६॥ तत इत्यादि । ततः देवविज्ञापनानन्तरम् ।। १७॥ ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन M॥ १८॥ १९ ॥ वस्यन्तु अध्यापनयाजनाहरे भवन्तु इत्यर्थः ॥२०॥ ब्रह्मानुग्रहेऽपि सजातीयपरिग्रहार्थमाह-क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति समूहमिव संप्रान्तमिव स्थितम् । संप्रक्षुभितमानसं व्याकुलीकृतचित्तम् ॥ १४ ॥ बुद्धिमिति । देव ब्रह्मन् ! नाशे त्रैलोक्यनाशने ॥ १५ ॥ कालाग्निनति । पूर्व कालाग्निना त्रैलोक्यं यथा अदह्यत इदानीमनेनैव तथा त्रैलोक्यं दह्यत, धक्ष्यत इत्यर्थः । देवराज्यं चिकीतापि अतः अस्य यत् ब्रह्मर्षित्वं मतं तद्दीयतामित्यर्थः ब्रह्म इत्यादि॥१६॥१७॥ ब्राह्मण्यमिति । मां वरयन्तुस्वतः एवायान्तु ॥१८-२०॥ क्षत्रेति। क्षत्रवेद: अवर्षणवेदा, ब्रह्मवेदाः इतरवेदाः ॥२१-२३॥
विषम-प्रसायनुमहेपि जातिमासप्पाभावाइसिष्टेनानङ्गीकारे अर्थमेव सर्वमत आह-क्षनेत्यादि ॥ २१॥
For Private And Personal Use Only