SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.वा.का. स. ६५ बा.रा.भू. पुष्टयादिप्रयोजना आथर्वणवेदाः। तदिदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादितिभावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मण MINमात्रप्रवचनार्हा वेदात्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदेव मद्विषये ततः प्रसादितो देवैर्वसिष्ठोजपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥२२॥ ब्रह्मर्षिस्त्वं न सन्देहः सर्व सम्पत्स्यते तव । इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ २३ ॥ एवं त्वनेन ब्राह्मण्यं प्राप्तं गम महा त्मना । एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः । एष धर्मपरो नित्यं वीर्यस्यैप परायणम् ॥ २४ ॥ एका महा तेजा विरराम द्विजोत्तमः॥ २५॥ शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ । जनकः प्राञ्जलिर्वाक्यमुवाच कुशि कात्मजम् ॥२६॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव । यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥२७॥ पावितोऽहं त्वया ब्रह्मन् दर्शनेन मर्हामुने । गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया॥२८॥ विस्तरेण च ते ब्रह्मन कीर्त्यमानं महत्तपः। श्रुतं मया महातेजो रामेण च महात्मना ॥ २९ ॥ सदस्यैःप्राप्य च सदःश्रुतास्ते बहवो गुणाः ॥३०॥ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते वलम् । अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मजं ॥३॥ कृतकृत्या यान्तु नान्ययेत्यर्थः ॥२१॥२२॥ एवमस्त्वित्यस्य विवरणम्-ब्रह्मर्षिस्त्वमिति। सर्व ब्राह्मण्यं त्वदृतयाजनाध्यापनादिकं च ॥२३॥ अथ शता नन्दवचनम्-एवमित्यादि । तप इत्यकारान्तपुंल्लिङ्गत्वमार्षम् ॥२४-२९॥ सदस्यैरिति । सदःप्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयाः इयत्तया ज्ञातु पवमिति । तपः इत्ययं शब्दः अकारान्तत्वेन पुँल्लिङ्गोप्यस्तीति कृत्वा विग्रहवांस्तपः इति पाठः ॥२४-२९॥ सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयमिति । अप्रमेयाः इयत्तया ज्ञातुमशक्याः ॥ ३१ ॥ A॥१७॥ यथागतम् । विधामित्रोऽपि धर्मात्मा लगाया ब्राहण्यमुत्तमम् । पूजयामास ब्रह्मर्षि वसिष्टं जपतां वरम् । कृतकामो मही सर्वा चचार तपास स्थितः । २ मुने । विवामित्र महाभाग प्राणां वरोत्तम । कुशकारमा । पितामहस्य र यथा यथा चैप मुमापतेः । इत्यपिका पाठः। For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy