________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मशक्याः॥३१॥ कथानामिति “पूरणगुण-" इति तृतीयाथै षष्ठी। तृप्तिः अलंबुद्धिः। स्वागतमिति । त्वदागमनं शुभकृजातमित्यर्थः ॥३२-३६॥
स्ववाट स्वनिवेशम् ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्यान पञ्चषष्टितमः सर्गः ॥६५॥ शएवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा।।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो । कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥३२॥श्वःप्रभाते महातेजो द्रष्टुमर्हसि मा पुनः। स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ ३३॥ एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् । विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३४ ॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः । प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥३५॥ विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः । स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टन कमणा।राघवा च महात्माना तदा वाक्यमुवाच ह ॥२॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाज्ञाप्योभवता ह्यहम् ॥ ३॥ एवमुक्तस्तु धमात्मा जनकेन महात्मना । प्रत्युवाच मुनिवरं वाक्यं वाक्यविशारदः ॥४॥ पुत्रौ दशरथस्येमौ क्षत्रियो लोकविश्रुतौ । द्रष्टकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥५॥ दुनिरोधो, जितकामकोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यजितमिति प्रबन्धगतवस्तुना वस्तु ध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान देवशरणागति व्याजीकृत्य रावणवधायावतीणस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मी तुल्यशीलवयोवृत्ताभिजनेव कन्या वरणीयेत्यमुमर्थविशेष प्रवर्तयिष्यन् जनककुलेऽवतार्य तत्परिणयनाय प्रवृत्तस्तत्प्रीण नाय ताटकाताटकेयादिदुष्टवषं कोशिकाध्वरत्राणाहल्याशापमोक्षादिरूपं शिष्टपरिपालनं च विधाय साक्षात्सीतालाभोपायाय यतत इत्याह-ततः तृप्तिरिति । कथाना श्रवण इति शेषः । तृप्तिः अलंबुद्धिः ॥ ३२॥ स्वागतम्-त्वदागमनं स्वागतं जातमित्यर्थः ॥ ३३-३६॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायाँ बालकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥६५॥ तत इति । कृतं कर्म येन सः ॥ १-५॥
For Private And Personal Use Only