________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
हरिवते धानाः, इन्द्राय पूषण्वते करम्भः, सरस्वते परिवापः, इन्द्राय पुरोडाशः, मित्रावरुणाभ्यां पयस्येति होतव्यानीन्द्रमुद्दिश्यैव “अथ कस्मादे तेषां इविषामिन्द्रमेव यजन्ति" इत्यादिश्रुतेः।माध्यन्दिनसायन्तनसवनयोः पयस्यावर्जमन्यत्सर्व समानम् । अभिषुत इति पाठे-चतसृषु दिक्षु चतुर्भिः ऋत्विग्भिः पाषाणेरभिहत्य निःसारितसारा सोमलताभूदित्यर्थः। तथा हि सूत्रम्-" सोमं राजानं दृपदि निधाय दक्षिणतो ब्रह्मा पश्चादध्वर्युरुत्तरतो होता प्रायुद्द्वाता स्थित्वा दृषद्भिरभिहन्यात्" इति । अनघः अंशुस्कन्दनरहितः ॥ ६॥ तृतीयेति । तथा शास्त्रप्रकारेण, प्रातःसवनपूर्वाणि
इत्युक्तस्यैवायं प्रपञ्चः ॥७॥ न चेति । अहुतं स्खलितम् अन्यथा हुतं वा किञ्चन नाभूत् । सबै होमादिकं ब्रह्मवत् मन्त्रवत् दृश्यते स्म । हि यस्मात् शक्षेमयुक्तं निर्विघ्नं चक्रिरे । अत्रानहोमादिकमश्वमेधीयं सूचितम्, तेषां बहुत्वेन स्खालित्यादिसम्भावनया तत्परिहारस्य वक्तव्यत्वात् । तथाहुर्याज्ञिकाः
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चकुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः॥७॥ न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन । दृश्यते ब्रह्मवत्सर्व क्षेमयुक्तं हि चक्रिरे ॥८॥ न तेष्वहस्सु श्रान्तो वा क्षुधितो वापिदृश्यते । नाविद्वान ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥९॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसाभुञ्जते चापि श्रमणाभुञ्जते तथा॥1॥ “पत्रीसंयजनान्तेऽहन्यनिष्टोमे तु संस्थिते । प्रजापतिसमे गीते वीणागणिकिभिनृपे॥ अस्तं गते सहस्रांशावारुह्याश्वत्थनिर्मिताः। पत्रिंशतमथासन्दी। जस्तावन्तोऽध्वर्यवो वृताः॥ अप्राकृतैः मुवेर्दीर्घदण्डैः खदिरसम्भवैः । सर्वो तां रात्रिमन्नानि दशाज्यादीनि जुह्वति ॥ संख्याहुतीस्ता सकृदेव हुत्वा पराई पर्यन्तमथ क्रमेण । हुत्वाश्वनामप्रभृतीनि रात्रेश्शेषोक्थ्यसंख्याहुतिभिः समाप्यः॥” इति ।।८॥ अथ तत्रानदानसमृद्धिं दर्शयत्यष्टभिः-न तेष्वित्यादि। यद्यपि क्रीते सोमे यज्ञानं न भोज्यम्, तथापि सर्वव्यस्य वसिष्टसात्कृतत्वेन न दोषः। तेष्वहस्सु यज्ञीयदिनेषु । श्रान्तः पिपासितः।क्षुधितःबुभुक्षितः। न दृश्यते नादृश्यत । अशतानुचरः शतशिष्यरहितः ॥९॥ ब्राह्मणा इति । नाथवन्तः दासाः, शूद्रादय इति यावत् । श्रमणाः दिगम्बराः।"श्रमणा अधिकमित्यनेनान्यूनत्वं वा ॥ ४ ॥५॥ पेन्द्र इति । पेन्द्रः इन्द्रदेवताको हविर्भागः । राजा सोमलता । अभिष्टुतः स्तोत्रशस्वैः स्तुतः॥ ६॥७॥न चेति । तत्र यागे । स्वलितं स्कन्नम् । पात्रादिति शेषः । ब्रह्मवत् मन्त्रवत् । क्षेमयुक्तम्-विघ्नरहितं विघ्ननिवारकरक्षोनमन्वायुपेतमित्यर्थः॥ ८ ॥ न तेप्विति । अशतानुचरः १ पुङ्गवाः । आह चाकिरे तत्र शादीन विषुषोत्तमान् । ऋभ्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसभान्वितैः । गीतिभिर्मधुरैः सिन्निाहानैयथार्थतः । होनारो नदुरावा हविर्भागान दिवौकसाम् । इत्यापकः ।।
అని నా
For Private And Personal Use Only