________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. प्रतिपदमारभ्य सप्तसु दिनेष कर्तव्यान् “त्रीणि त्रीणि वैश्वदेवानि जुहोति" इति विहितानेकविंशतिहोमान् “पूर्णाहुतिमुत्तमा जुहोति" इति विहितं कर्म टी.बा.का ॥७२॥ विशेषं चाभिप्रेत्याह-कर्म कुर्वन्तीति । याजकाः ऋत्विजः वेदपारं तदर्थावबोधः, तद्गच्छन्तीति वेदपारगाः । कर्म पूर्वोक्तं विधिवत्कुर्वन्ति स्म यथाविधि
यथावेदोक्तम्, यथान्यायं यथामीमांसम् शास्त्रतःकल्पमूत्रानुसारेण । परिकामन्ति प्रचरन्ति । "नाम स्थिते सोमऽवयुः प्रत्यासदोतीयात्" इत्यायुक्त कममतिलच्यऋत्विजो न विहरन्तीत्यर्थः॥३॥ अथ सोमक्रयानन्तरं सोमराजाप्यायनकर्मविशेपान दर्शयति-प्रवमिति । द्विजा ऋत्विजः। प्रवयं "देवा । व सत्रमासत" इत्यादिप्रवयेत्राह्मणोक्तं कर्मविशेषम् । शास्वतः विधिमीमांसाकल्पमूत्रानुसारेण कृत्वा उपसदम् इष्टिविशेषम् । तथैव शास्त्रत एव । कृत्वा, शास्वतः उपदेशशास्त्रात् । अधिकम् अतिदेशतःप्राप्तं सर्वं कर्म च चक्रुः। "तिस्र एव साह्नस्योपसदों द्वादशाहीनस्य " इति प्राप्ता द्वादशवर्योपसदश्च ।
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः । यथाविधि यथान्यायं परिकामन्ति शास्त्रतः ॥ ३॥ प्रवर्य शास्त्रतःकृत्वा तथैवोपसदं द्विजाः।चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः॥2॥ अभिपुज्यततो हृष्टाः सर्वे चक्रुयथाविधि। प्रातःसवनपूर्वाणि कमाणि मुनिपुङ्गवाः ॥५॥
ऐन्द्रश्च विधिवदत्तो राजा चाभिष्टुतोऽनघः। माध्यन्दिनंच सवनं प्रावर्तत यथाक्रमम् ॥६॥ रित्यर्थः॥४॥अथ सोमप्रयोगं दर्शयति-अभिपूज्यति।बहिष्पवमानादिभिस्तत्तत्कर्मदेवताः अभिपूज्य ततः प्रवग्योपसदनावसाने। प्रातःसवनपूर्वाणि प्रातः सवनमाध्यन्दिनसक्नतृतीयसवनानि कर्माणि चक्रुः॥५॥ ऐन्द्र इति । ऐन्द्रः इन्द्रग्रहनिष्टः सोमांशः, स विधिवदिन्द्राय दत्तः। अनघः पापनिवर्तकः। राजा सोमराजः। अभिष्टुतः स्तोत्रशस्त्रैःस्तुतः । यदा ऐन्द्रः इन्द्रदेवताको हविर्भागः । धानाः करम्भः परिवापः पुरोडाशः पयस्येति प्रातःसवनहवींषि । इन्द्राय एवार्थस्सूच्यते, न पुनः संवत्सरान्तरप्राप्तिरिति ज्ञेयम् ॥ १॥ २॥ कर्मेनि । याजका वेदपारगाः इति । याजका ऋत्विजः, वेदपारगाः वेदस्याधीतस्य पार फलवदर्थावबोधः तगच्छन्तीति तथा । यथाविधि उत्पत्त्यादिविद्धयनुसारेण, यथान्यायं-मीमांसाशास्त्रगतन्यायानुसारेण । यथाविधीत्यनेनेव सिद्धे शास्त्रत इत्येनत यथान्यायत्वविधानार्थम् । तथा च यथाविधि परिक्रामन्ति शास्त्रतो यथान्यायं परिक्रामन्तीति वाक्यभेदेन निवाढव्यम् ॥३॥ प्रवामिति । प्रवर्म्यम्-आरादुपकारक। कर्मविशेषः । शास्त्रतः कल्पसूत्रानुसारेण कृत्वा । उपसत उपसनामकर्मविशेषः । पूर्व प्रकृती स्थिततया आदिछम्, अधिक विधिवत् शास्त्रतो विहितं चेत्यर्थः ।।
॥७२॥
For Private And Personal Use Only