________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१०७॥
स० २६
चा.ग.भ. । १. तां चेन्द्रप्रार्थितो विष्णुरासाद्य तस्याः शिरश्चिच्छेदेति ॥ २१ ॥ एतैरिति । एतैः एतादृशैरित्यर्थः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण टी.बा.कॉ. भूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥ अथ ताटकावधः पडविशे-मुनेरित्यादि । अक्कीचं धृष्टम् ॥ १॥ पितुरिति । पितु सर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्य एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ २२ ॥ तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप । ] इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥ २५॥ मुनेर्वचनमक्की श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १ ॥ पितुर्वचननिर्देशात्पितुर्वचन गौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥२॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः । करिष्यामि न सन्देहस्ताटका वधमुत्तमम् ॥ ४ ॥ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च । तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः ॥ ५ ॥ एवमुक्त्वा धेनुमध्ये वध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत्तीवं दिशः शब्देन नादयन् ॥ ६ ॥ तेन शब्देन वित्रस्ता स्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥ तं शब्दमभिनिध्याय राक्षसी को मूर्च्छिता । श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः ॥ ८ ॥
मिति मानसव्यापारः || २ || मुनिं प्रत्याह- अनुशिष्ट इति ॥ ३ ॥ सोऽहमिति । श्रुत्वा स्थितः सोऽहमित्यन्वयः ॥ ४ ॥ गोत्राह्मणेति । उद्यतः, अहमिति शेषः ॥ ५ ॥ एवमिति । स्पष्टम् ॥ ६ ॥ तेनेति । सुसंक्रुद्धा प्रकृत्या अतिकोपना । मोहिता किंकर्तव्यमिति सम्भ्रान्ता आसीत् ||७|| तमिति । अभिनिघ्याय कर्तव्यं कर्मेति शेषः । सदोषं सापवादम् ॥ १८ ॥ राज्येति । सनातनः नित्यः ॥ १९-२१ ॥ एतैरिति । एतैरेतादृशः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥ मुनेर्वचनमिति । अक्लीवं महार्थम् ॥ १ ॥ स्त्रीवस्यापि त्रिभिर्हेतुभिः कर्तव्यतां प्रतिपादयति- पितुर्वचनेति । पितुर्वचननिर्देशादित्यनेन अविचारेण कर्नव्यता गम्यते । पितुर्वचनगौरवात बहुमानात् । सत्पथप्रवर्तकत्वेनेति शेषः । भगवनः | कौशिकस्य वचनमिति हेतोश्च एतन्मया कर्तव्यमिति । कुत इत्यत्राह-अनुशिष्टोऽस्मि इति । कौशिकस्य वचनं कर्तव्यमिति ॥ २६ ॥ तेनेति । मोहिता व्याकु
For Private And Personal Use Only
॥२०७॥