________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsun Gyanmandir
आकर्ण्य क्रोधमूञ्छिता आसीत् श्रुत्वा कुद्धा साऽभ्यद्रवच्च॥८॥ तामिति । प्रमाणेन औनत्येन ॥९॥ पश्यति । भैरखं भयङ्करम् । दारुणं विकृतम्॥१०॥ एनामिति । मायाबलम् अन्तानबलम् । विनिवृत्तां पराङ्मुखीम् । एतावतैव गुरुवचनानुष्ठानसिद्धेरिति भावः ॥११॥ न हीति । वीर्यगतिहननं हस्त।
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोभ्यभाषत ॥९॥ पश्य लक्ष्मण यक्षिण्या भरवं दारुणं वपुः । भिधेरन् दर्शनादस्या भीरूणां हृदयानि च ॥१०॥ एनां पश्य दुराधर्षी मायाबल समन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्य चास्या गतिं चापि हनिष्यामीति मे मतिः ॥१२॥ एवं ब्रवाणे रामे तु ताटका क्रोधमूञ्छिता। उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३॥ विश्वामित्रस्तु ब्रह्मर्षिहुंङ्कारेणाभिभत्य॑ ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥११॥ उद्धृन्वाना रजो घोर ताटका राघवावुभौ । रजोमोहेन महता मुहूर्त सा व्यमोहयत् ॥१५॥ ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत्सुमहता ततश्चक्रोध राधवः ॥ १६ ॥ शिलावर्ष महत्तस्याः
शरवर्षेण राघवः । प्रतिहत्योपधावन्त्याः करो चिच्छेद पत्रिभिः ॥ १७॥ पादभञ्जनेन॥ १२ ॥ एवमिति । स्पष्टम् ॥१३ ॥ विश्वामित्र इति । अस्त्वित्यत्र इतिशब्दाऽध्याहार्यः। अतिमानुपशक्तिं जाननपि ताटकायाः क्रौर्याति । शयं दृष्ट्वातिशया महर्षिर्मङ्गलमाशास्तं ॥ १४ ॥ उन्धानेति । उन्वाना उत्किरन्ती ॥१५॥ तत इति । मायाम् अन्तर्दानशक्तिम् ॥१६॥ शिलेति।। लिता ॥ ७ ॥ तमिति । अभिनिध्याय विचिन्त्य ॥ ८ ॥९॥ पश्यति । भैरवं भयङ्करम् । दारुणं धोरम । अस्य वपुषः अभीरूणां चेति सम्बन्धः ॥१०॥ पनामिति । विनिवृत्ताम्-विशेषेण निवृत्ताम्, पलायितामिति यावत् ॥ ११॥ न हीनि । वीर्य पगभिभवनशकिम, गतिम आकारादिगतिम ॥ १० ॥ १३ ॥ गमलक्ष्मणयोरति मानुषीं शक्ति जाननपि ताटकायाः क्रौर्यातिशयं दृष्ट्वा अतिशया महर्षिर्मङ्गलमाशास्ते विश्वामित्रस्त्विति । अस्थित्यत्र इतिशब्दो दृष्टव्यः ॥ १४ ॥ उद्धृत्वा । बानेति । रजोमोहेन रजोऽन्धकारेण ॥ १५ ॥ तन इति । माया मायानिमितान्त्रम । मायाविद्यामिति यावत ॥ १६ ॥ शिलावर्षमिनि । कगै चिरछेद पत्रिभिरिनि
For Private And Personal Use Only