________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥१०
प्रतिहत्य भवत्वा करो चिच्छेद शिलावर्षहेतुत्वात्। पत्रिभिः शरैः ॥१७॥ तत इति । अभ्याश समीपे । गर्जती गजन्तीम् । नुमभाव आर्षः ॥ १८॥
टी.वा.का. कामेति। कामरूपधरा कामरूपधरणशक्ता, अतएवानेकशो रूपाणि कृत्वा मायया अन्तद्धानं गता सती भैरखमझमवर्ष विमुञ्चन्ती मोहयन्तीव विचचारस २६ अर्द्धवयम् ॥ १९॥ तत इति । श्रीमान् स्वत एव ताटकावधहेतुप्राप्तिकृतहर्षेण कान्तिमान् ॥२०॥ अलमिति । दुष्टचारिणी दुष्टं यथा तथा आचरण शीला, अन्तर्दानशक्त्या अश्मवर्षशीलेत्यर्थः । एतेन ऐहिकनाशकत्वमुक्तम् । पारलौकिकनाशकत्वमप्याह-यज्ञविनकरीति । पुरा पद्धति बर्दिष्यते |
ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधातकर्णाग्रनासिकाम् ॥ ८॥ कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्तीव मायया । अश्मवर्ष विमुञ्चन्ती भैरवं विचचार ह॥१९॥ ततस्तावश्मवर्षेण कीयमाणो समन्ततः । दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ॥२०॥ अलं ते घृणया वीर पापैषा दुष्टचारिणी । यज्ञविनकरी यक्षी पुरा बर्द्धति मायया ॥२१॥ वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते । रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै ॥२२॥ इत्युक्तस्तु तदा यक्षीमश्मवृष्टयाभिवर्षतीम् । दर्शयन शब्दवेधित्वं तां रुरोध स सायकैः ॥ २३ ॥ सा रुद्धा शरजालेन मायावलसमन्विता । अभिदुद्राव काकुत्स्थं लक्ष्मणंच विनेदुषी॥२४॥ तामापतन्तीं वेगेन विक्रान्तामशनीमिव । शरेणोरसि विव्याध सापपात ममार च॥२५॥ तांहतांभीमसङ्काशां दृष्ट्वासुरपतिस्तदा । साधुसाध्विति काकुत्स्थं सुराश्च समपूजयन् ॥२६॥ “यावत्पुरानिपातयोर्लट " ॥२१॥ वध्यतामिति । सन्ध्या पुरा प्रवर्तते प्रवर्तिष्यते तावत् पूर्वमेव वध्यताम् । सन्ध्याप्रवृत्तौ का हानिस्तत्राह रक्षा सीति ।।२२।। इतीति । अभिवर्षतीम् । अभिवर्षन्ती शब्दवेधित्वं श्रुतः शब्दो यस्मादुत्पन्नः तद्वेधित्वम् ॥ २३ ॥ सेति । अभिदुद्राव अप्रयोजकमन्तानं । विहायेत्यर्थः। विनेदुषी नादं कुर्वन्ती ॥२४॥ तामिति । अशनीम् । “सर्वतोऽक्तिनादित्येके” इति ङीष् ॥२५॥ तामिति । भीमसङ्काशांभीमरूपाम् ।
१०८॥ बहुवचनप्रयोगः । लीलया एकैकस्य बहुधा खण्डनाभिप्रायेण ॥ १७ ॥ १८ ॥ कामरूपेति । अनेकरूपाणि कृत्वा अन्तर्धानं गता सती भैरवं विचचार हेति है। सम्बन्धः ॥ १९ ॥ कीर्यमाणो अस्थमानी ॥२॥२१॥ वध्यतामिति । पुरा वर्धेत यावद्वर्धेत तावत्पुरैव वध्यताम् । पुरा सन्ध्या प्रवर्ततेप्रवर्तयिष्यते॥२२-२५॥ ता ॥
For Private And Personal Use Only