________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रा.रा.भ.
कश्चिदिति । किञ्च तत्र पुरराष्षु कश्चित्ररः दुष्पः कुटिलः पग्दास्तश्च नामीत्, अन्युत यद्राष्ट्र पुरवरं च तत् सर्व प्रशान्तमेव आशीत टी.
नगरजनपदवासिनः मवेऽप्यन्यायाधर्मरहिता एवासन इत्यर्थः ।। १३॥ पुनस्ताविशेषयति-सुवासस इत्यादिना साईनोकत्रयण । सुवाससः शुभ्र प्रवाससः सुवेपाः शोभनालङ्काराः. सुशीलिनः सुसदृत्ताः. नरेन्द्रस्य स्वामिनः हितार्थ नयचक्षुपा जाग्रतः जागरूकाः, सर्वदा नीतिषु दत्तानचाना इत्यः ॥ १४ ॥ गुराविति । गुरौ गुरुषु । जात्येकवचनम् । गुणगृहीताः गृहीतगुणाः. गुणमात्रग्राहिणो दोपमपश्यन्त इत्यर्थः। पराक्रम तिपय पस्याताः, विदे
कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः । प्रशान्तं सर्वमेवासीद्राष्ट्र पुरवरं च तत् ॥ १३॥ सुवास सुवेषाश्च ते च सर्वे सुशीलिनः । हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुष ॥ १४॥ गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे। विदेशेप्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ १५॥ सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः । मन्त्रसंवरणे शक्ताः श्लक्ष्णास्मुक्ष्मासु बुद्धिपु ॥ १६ ॥ नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १७ ॥ ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासदसुन्धराम् ॥ १८॥ शेषु देशान्तरेप्वपि सर्वतः सर्वत्रातीतानागतविपयेषु. बुद्धिनिश्चयात् निश्चयरूपबुद्धहेतोः विज्ञाताः विख्याताः।।१५॥ सन्धीति । सन्धिः सामन्तः समाधान नम् , विग्रहः तैः कलहः, तयोस्तत्त्वं देशकालाधुचितत्वम् तजानन्तीति तथा । उक्तं च मनुना-"यदा वेवाल्पिका पीडा तदा सन्धि समाश्रयेत् ।। अभ्युच्छ्यो यदात्मानं तथा मन्येत विग्रहम्।।" इति । प्रकृत्या स्वभावेन, सम्पदा ऐश्वर्यण अन्विताः, सम्पदभावे तचापलनान्यथा कुर्युरिति भावः। मन्त्रो राधकार्यचिन्ता, तस्य संवरणे बहिरप्रकटने शक्ताः, सम्पत्कार्यमिदम् । सूक्ष्मासु बुद्धिषु सूक्ष्मार्थविशेषविचारेषु अक्षणाः अपरुपाः, सद्यःप्रतिभावन्त । इत्यर्थः ॥ १६॥ नीतिशास्त्रेति । नीतिशास्त्रविशेषज्ञाः नीत्या शासनविशेषज्ञाः "ग्रन्थशासनयोः शान्त्रम्” इति भास्करः । सततं राज्ञः प्रियवादिनः, हितवचनस्यैव राज्ञः प्रियत्वात् । आसन्निति पूरणीयम् ॥ १७॥ ईदृशैरिति । इदृशैः उक्तगुणविशिष्टेः गुणोपतेः उक्तगुणातिरिक्तगुणोपेतैः तैः अमात्यैः ॥९॥ प्रशान्तम-निर्बाधम् ॥ १ ॥ अमात्यानेव विशिनष्टि-सुवासस इति ॥ १४ ॥ गुणेति । गुणागुणगृहीनाः गृहीनगुणदोषाः । अयं गुणवान अयं दोषवानिति ज्ञान
१ गुणागुणगृहोताच इति तायपाठः ।
For Private And Personal Use Only