________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कुशलाः समर्थाः। सोहृदेषु विषयेषु परीक्षिताः राज्ञा बहुधा परीक्षितास्ते मन्त्रिणः सुतेष्वपि प्रातकालं प्राप्तमापराधत्वलक्षणकालम्. दण्डं धारययुः प्रवर्तयेयुः ॥ ८॥ कोशेति । कोशस्य अर्थनिचयस्य. सङ्ग्रहण सम्पादने । बलस्य चतुर्विधसैन्यस्य । परिग्रह अर्थप्रदानेन संरक्षण च युक्ता अवहिता स्सन्तः अहितं शत्रुमपि, अदूषकम् अनपराधिनं न विहिस्युः न पीडयेयुः । शकि लिङ् ॥९॥वीराश्चति । वीराः शनिवारणक्षमाः। नियतीत्साहाः शत्रुजये नित्योत्साहाः। राजशास्त्रं नीतिशास्त्रम् अनुष्ठिताः अनुष्ठितवन्तः, अतएव विषयवासिनाम्-स्वराज्यवासिनाम्, शुचीनां साधूनां नित्यं रक्षितारः, अशुचीनां तु निहन्तार इति च सिद्धम् । ते आसन्नित्यनुपच्यते ॥ १० ॥ब्रह्मेति । ब्रह्म बाह्मणान् शत्रं क्षत्रियांश्च आहिसन्तः विनापराधं तत्त्वमनप हरन्तः । सत्यप्यपराधे पुरुषस्य अपराधिनः, बलाबलम् अपराधतारतम्यं शक्तितारतम्यं वा संप्रेक्ष्य अपराधगुरुत्वं सुतीक्ष्णदण्डाः अपराधाल्पव नृदु
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं वापि पुरुषं न विहिंस्यरदूषकम् ॥९॥ वीराश्च नियतोत्साहा राजशास्त्रमनुष्टिताः । शुचीनां रक्षितारश्च नित्यं विषयवामिनाम् ॥ ३ ॥ ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः मंप्रेक्ष्य पुरुषस्य कलावलम् ॥ 1 ॥
शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृपावादी नरः क्वचित ॥ १२ ॥ दण्डाश्च । शक्तत्वे सुतीक्ष्णदण्डाः अशक्तत्वे मृदुदण्डाश्च काशं समपूरयन् ॥ ११॥ अथ मन्त्रिगुणसम्पत्तिफलं दर्शयनि-शुचीनामिन्यादिशाकद्रयन । शुचीनाम् एकम्पकरणत्रयवताम् । एकबुद्धीनाम् एककण्ठानां संवेषां मन्त्रिणां. संप्रजानतां राज्यतन्वं विचारयताम् । भावलक्षणमाम्यर्थं पष्टी । “पष्ठी चानादरे" इत्यत्र योगविभागेन। सर्वेषु मन्त्रिषु राज्यतन्त्रं विचारयत्स्वित्यर्थः । पुरे वा राष्ट्र वा कचित्कोणऽपि मृषावादी असत्यवादी नरो नासीत् ॥ २॥ कोशेति । कोशसंग्रहणे अर्थसंपादने अहितमप्यदृषकम् अनपगधिनम, न विहिस्युः, शत्रुमप्यन पराधिनं न दण्डयन्तीत्यर्थः ॥९॥ बोगश्चति । गजशाम्यमन ष्ठिता:-नीतिशा खानुसारिणः ॥ १० ॥ ब्रह्मेति । अभिपरयन्निति अभाव आपः । पुरुषम्य बलाबलं मंप्रेक्ष्य, सुनीणदादाः " देशकालवयाशनीम्मनिया दण्डकर्मणि" इति वचनात् ॥ ११ ॥ शुचीनामित्यादी भावलक्षणं मतम्यर्थ षष्ठी । एक द्वीनामेकमन्यवनां सप्वमात्यायकमन्यमुपगनेषु मत्स् पूरे ग बा| भूषावादी नरो नास्तीति योजना ॥ १२ ॥
For Private And Personal Use Only