SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir श्रीसीतालक्ष्मणहनुमत्समेतश्रीरामचन्द्रपरब्रह्मणे नमः॥ श्रीमते रामानुजाय नमः ॥ आचार्य शठकोपदेशिकमथ प्राचार्यपारम्परी श्रीमल्लक्ष्मणयोगिवर्य्ययमुनावास्तव्यनाथादिकान् । वाल्मीकि सह नारदेन मुनिना वाग्देवतावल्लभं सीतालक्ष्मणवायुसूनुसहितं श्रीरामचन्द्रं भजे ॥१॥ श्रीमत्यानभूधरस्य शिखरे श्रीमारुतेः सन्निधाव वेङ्कटनाय कस्य सदनद्वारे यतिक्ष्माभृतः। नानादेशसमागते«धगणे रामायणव्याकियां विस्तीर्णा रचयेति सादरमहं स्वप्नेऽस्मि संचोदितः ॥२॥ काहं मन्दमति गंभीरहृदयं रामायणं तत्कच व्याख्यानेऽस्य परिश्रमन्त्रहमहो हासास्पदं धीमताम् । को भारोऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मजिह्वाग्रसिंहासनः ॥३॥ वैयर्थ्य पुनरुक्ततामनुचितारम्भं विरोधं मिथोऽसाधुत्वं च पदप्रबन्धरचनावाक्येषु निःशेषयन् ।। स्वारस्यं च पदेपदे प्रकटयन् रामायणस्य स्वयं व्याख्यामेष तनोति सज्जनमुदे गोविन्दराजाह्वयः॥४॥ पूर्वाचार्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावली यहिंग्राहमहं शारिगुरुणा संदर्शितेनाध्वना । अन्यव्याकृतिजातरूपशकलैरायोज्य सजीकृतैः श्रीरामायणभूषणं विरचये पश्यन्तु निमत्सराः॥६॥ तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १॥ सुस्पष्टमष्टादशकृत्व एत्य श्रीशैलपूर्णाद्यतिशेखरोऽयम् । शुश्राव रामायणसंप्रदायं वक्ष्ये तमाचार्यपरम्परात्तम् ॥ ६॥ क्वचित् पदार्थ क्वचिदन्वयार्थ ।। कचित्पदच्छेदसमर्थनानि । क्वचित्वचिद्गादनिगूढभावं वक्ष्ये यथापेक्षमवेक्षणीयम् ॥७॥ | अवतारिका-श्रियःपतिवाप्तसमस्तकामः समस्तकल्याणगुणात्मकः सर्वेश्वरः “वैकुण्ठे तु परे लोके श्रिया सादं जगत्पतिः। आस्ते विष्णु रचिन्त्यात्मा भक्तैर्भागवतैः सह ॥" इत्युक्तरीत्या श्रीवैकुण्ठाख्ये दिव्यलोके श्रीमहामणिमण्डपे श्रीभूमिनीलाभिः सह रत्नसिंहासनमध्यासीनो नित्यै ।। मुक्तैश्च निरन्तरपरिचर्यमाणचरणनलिनोऽपि तदेव स्वचरणयुगलपरिचरणाहनिपि तदीनान् प्रलये प्रकृतिविलीनान मधूच्छिष्टमनहेमकणसदृशान् । श्रीमहेश्वरतीर्थकृता तत्त्वदीपिका । परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाखिण्डल चापमम्बुजभवोगेन्द्रादिबहीष्टदम् । चारुस्मेरमुखोल्लसजनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ प्रणम्य नारायणतीर्थदेशि कान भवानलार्तामृतपूरनीरदान । करोति रामायणतत्त्वदीपिका महेशतीख्यमुनिर्यथामति ॥ नानाटीकास्थवाक्यानि लिख्यन्तेऽत्र यथामति । सर्वेषां अन्य For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy