________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
का
॥१
॥
क्षीणज्ञानान् जीवानवलोक्य “ एवं संमृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥" इत्युक्तरीत्या दयमान टी.बा.का. मनाः “विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ॥" इत्युक्तप्रकारेण महदादिसृष्टिक्रमण तेषां स्वचरणकमल
स ? समाश्रयणोचितानि करणकलेवराणि दत्त्वा नदीतरणाय दत्तैः प्लवैनंदीरयानुसारेण सागरमवगाहमानेषिव तेषु तैर्विषयान्तरप्रवणेषु तेषां सदसद्विवे चनाय शासनाच्छास्त्रम् ' इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शास्त्रं प्रवापि तस्मिन्त्रप्रतिपत्तिविपत्तिपत्त्यन्यथाप्रतिपत्तिभिस्तैरनादृते स्वशास नातिलविनं जनपदं स्वयमेव साधयितुमभियियारिख वसुधाधिपतिः स्वाचारमुखेन तान् शिक्षयितुं समादिरूपेण स्तुतितितीपुरन्तराऽमरगणे सद्रुहिणैरभ्यर्थितः स्वाराधकस्य दशरथस्य मनोरथमपि पूरयितुं चतुविततार । तत्र रामरूपेणावतीर्य रावगं निहत्य पितृपचनपरिपालनादिसामान्य धर्ममन्वतिष्ठत्, लक्ष्मणरूपेण रावणिं निरस्य भगवच्छेषत्वरूपं विशेषधर्मम् , भरतरूपेण गन्धर्वान्निास्य भगवत्पारतन्व्यरूपम् , शत्रुघ्नरूपेण लवणा सुरं ध्वंसयित्वा भागवतशेषत्वम् । तानिमान धर्मान् तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि भविष्यन्तीति मन्वानः सर्वलोकहितपरः पितामहो । भगवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं प्रबन्ध निर्माय तं नारदादीनध्याप्य भूलोकेऽपि सन्ततराममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकि मुखेन संग्रहेण प्रवत्तयितुं नारदं प्रेषयामास । तदुक्तं मात्स्ये-"वाल्मीकिनाच यत्प्रोक्तं रामोपाख्यानमुत्तमम् ब्रह्मणा चादितं तच्च शतकोटिप्रविस्तरम् । आहृत्य नारदेनेव वाल्मीकाय निवेदितम् ॥” इति । वाल्मीकिरपि निखिलवेदान्तविदितपरतत्त्वनिर्दिधारयिपया यदृच्छयोपगतं नारदं पृष्ट्वावगत ४ परतत्त्वस्वरूपः तदनुप्रसन्नेन विधिना दत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिवेदोपबृंहणमारभमाणः तस्यार्थप्रधानसुहत्संमिततिहासतां व्यङ्ग्यप्रधान कान्तासंमितकाव्यतां च पुरस्कुर्वन् “काव्यालापांश्च वर्जयेत्” इति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे प्रेक्षावतां प्रवृत्त्यर्थ तदङ्गानि दर्शयति प्रथमतश्चतुःसा । तत्र प्रथमसर्गेण विषयप्रयोजने दर्शयति । तत्र च "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" इति वेदान्तरहस्यस्य प्रश्नपूर्वकं ज्ञेयत्वविधानात् “ नापृष्टः कस्यचिदयात्" इत्यपृष्टोत्तरस्य प्रत्यादिष्टत्वाच्च प्रश्नमाविष्करोत्यादितः पञ्चश्लोक्या ॥ कर्तृणां लेखकोऽहं न कल्पकः॥ लिखितान्यत्र नैर्यानि लिख्यन्ते तान्यतो मगा। ग्रन्थचाहुल्यभीन्यात्र क्वचिच्छन्दमुशोधनम् ।। निघण्टुकथनं चार्थः पदानां लिख्यते ॥१॥ धुना । सीतारामौ समुद्दिश्य विराधखररावणैः।। उक्तानां परुषोक्तीनां वास्तवार्थोऽत्र वर्ण्यते ।। ब्रह्मलोकप्रसिद्धं शतकोटिप्रविस्तरं गमचरितं भूलोकार्तिनां चतुणीd वर्णानां तापत्रयविमोचनाय संक्षिप्य रचयितुमुद्युक्तः परमकारुणिको ब्रह्मा वाल्मीकिरूपेण भूमी स्वांशेन समभवत् । तथा च स्कान्दे पार्वती प्रान शिववचनम
-
-
For Private And Personal Use Only