________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.
वा.रा.भ.
मातङ्गैगजेरपि पर्वतोपमः।।२३॥ ऐरावतकुलीनः ऐरावतकुलोद्भवैः । “कुलात् खः" । द्विपैश्च महापद्मः पुण्डरीकाख्या दिग्गजः तस्य कुलं येषां तैः । दिपेश्च अञ्जनात् वरुणदिग्गजात निष्पन्नपिरपि, वामनात् यमदिग्गजानिष्पन्नः द्विपैरपि सा पूर्णासीत्॥२४॥ भद्रेरित्यादिसाश्लोक एकान्वयः। भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । "भद्रो मन्द्रो मृगश्चेति विज्ञयात्रिविधा गजाः।" इति हलायुधः। भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्विप्रकृतिका सङ्कीर्ण जातयस्तिस्रः, भद्रमन्द्रमृगास्त्रिप्रकृतिकाः सङ्कीर्णगजाः । तल्लक्षणमुक्तं वैजयन्त्याम्-"अङ्गप्रत्यङ्गभद्रत्वं संक्षिप्तं भद्रलक्षणम् । पृथुत्वं शथता स्थौल्य संक्षिप्तं मन्द्रलक्षणम् ॥ तनुप्रत्यङ्गदीश्च प्रायो मृगगुणो मतः । भद्रमन्द्रो भद्रमृगो भद्रमन्द्रमृगोपि च । मृगमन्द्रादयोप्येवमिति सङ्करजातयः॥” इति ।
ऐरावतकुलीनैश्च महापद्मकुलस्तथा । अञ्जनादपि निष्पन्नैमिनादपि च द्विपैः ॥ २४॥ भट्टैमन्द्रेमुंगेश्चैव भद्रमन्द्र | मृगैस्तथा । भद्रमन्द्रर्भद्रमृगैर्मंगमन्द्रेश्च सा पुरी। नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ॥ २५॥ सा योजने
च द्वे भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसन जगदपालयत् ॥ २६ ॥ एवम्भूतनित्यमत्तैरचलसन्निभैः नागैः सा सदा पूर्णाभवत् ॥२५॥ अतिरथमहारथादिशब्दैः रथसम्पत्तिरपि सूचिता। एवं चतुरङ्गबलसम्पत्त्या न नगर मात्रमप्रधृष्यम्, किन्त्वभितो द्वे योजने दुर्गमे इत्याह-सति । सा नगरी भूयः नगरात् बहिरपि द्वे योजनेद्वयोर्योजनयोः। अन्यन्तसंयोगे द्वितीया । सत्य नामा यथार्थनामा अयोध्यानामा। " डाबुभाभ्यामन्यतरस्याम्" इति डाप् । अत्र हेतुमाह यस्यामिति । योजनत्रयविस्तारवत्यां तस्यां मध्ये योजन नदीजैः सिन्धुनदीसमुद्भवः ॥ २०-२४ ॥ विन्ध्यहिमवदादिजाताना गजानां सङ्कीर्णानां च सम्पत्तिमाह-भद्रेरिति । भद्रादयो गजविशेषाः । यथाह हलायुधः
“भद्रो मन्द्रो मृगश्चेति विज्ञेयाखिविधा गजाः" इति । भद्रमन्द्रमृगः त्रिप्रकृतिका सङ्कीणों गजः, तथा भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्च ॥ २५॥ सा योजनेति । MI मुनि-मरिति । तलक्षणम् " पोलन सप्त माप दे पमष्टीच हस्ताः पारणाहमानम् ! एकदिवास्थ मन्द्रभद्रो सङ्कीर्णनागोऽनिसनप्रमाणः ॥" अब पूपाय मापस जम्प लक्षणमुनम्, मगाया। जप्रमाणात एकहस्तमात्रबद्धी मन्डाग्याज युवते । मन्द्रायगजात विहस्तानी भद्रम्पाज इन्युस्यते । भद्राम्या जान निस्दी भद्रमन्दमागम्यगज इस्युस्यने । भडमन्द्रः महास्यराज औजयदेण्या
17॥७॥ परिणाहादिप्रमागैर्मन्द्राख्यगजस्य औनपद पारणाहादिप्रमाणथ युका गजाः भानन्द्राः । मद्रनग: मद्रास्यमुगाम्ययोजयोः प्रमाणयुका गज' मद्रनगाः ते: । मृगमन्त्रः मृगाम्यमन्द्राख्ययोगंजयोः प्रमाण युक्ता मजा: मामन्द्राः तः । सङ्कीर्णनागाः इतम्माजाः अनियतप्रमाणाः ॥ २२ ॥
For Private And Personal Use Only