________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इति विश्वः । शूराः ब्राह्मणेष्वध्ययनशूरत्वम् । विक्रमसंयुताः पराक्रमसंयुताः, ब्राह्मणानां पराक्रमी वादकथासु । आसन्निति शेषः ॥१७॥ दीघेति । तम्मिन् पुरोत्तमे सर्वे नराः धर्म सत्यं च संश्रिताः, अतएव हेतोः दीर्घायुषः स्त्रीभिः पुत्रपौत्रैश्च संयुताः आसन् ॥ १८ ॥ क्षत्रमिति क्षत्रं क्षत्रियजातिः ब्रह्ममुखं ब्राह्मणप्रधानमासीत्. तदाज्ञानुवर्तीति यावत् । "मुखं निःसरणे वक्त्रे द्वायुपायप्रधानयोः" इति यादवः वैश्याः क्षत्रमनुव्रताःक्षत्रस्यानुवर्तिनः॥el शुद्रास्त्रीन् वर्णानुपचारिणः त्रयाणां वर्णानासुपचारशीलाः सन्तः स्वधर्मनिरता आसन् ॥१९॥ एतत्सर्व दशरथपालनकृतमित्याह-सेति ॥२०॥ योधाना| मिति। अग्निकल्पानां शौतिशयादानितुल्यानाम्, पेशलानामकुटिलानाम् । अमर्षिणां पराभिभवासहिष्णूनाम् । कृतविद्यानां शिक्षितशस्त्रास्त्रादिविद्या। दीर्घायुषो नराः सर्वे धर्म सत्यं च संश्रिताः। सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥ क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १९ ॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरि रक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥२०॥ योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥२३॥ काम्भोजविषये जातैाहीकैश्च हयोत्तमैः । वनायजैनदीजैश्च पूर्णा हार
हयोत्तमैः ॥२२॥ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमः ॥२३॥ नाम् । योघानां भटानाम् । “पूरणगुण-" इत्यादिना पष्ठी।सा पुरी योधैः सम्पूर्णा, गुहा केसरिभिः सिंहरिव, तथा दुर्द्धर्षाभूदित्यर्थः ॥२१॥ एवं चतुरङ्ग ।। सम्पत्तिषु पदातिसम्पत्तिमुक्त्वा तुरङ्गसम्पत्तिमाह-काम्भोजेति। काम्भोजविषये काम्भोजाख्यदेशे जातैः, बाह्रींकः बाह्रीकदेशभवैः। "तत्र भवः' इत्यण । वनायुजैःवनायुदेशजातैः, नदीजैः सिन्धुदेशोद्भवः, हरेरिन्द्रस्य यो हरिहयः उच्चैःश्रवास्तद्वदुत्तमः हरिहयोत्तमरश्वश्रेष्टेःसा पूर्णाभवत् ।।२२॥ गजसम्पत्ति माह--विन्ध्येत्यादिना, लोकद्वयमेकान्वयम् । मत्तैर्विन्ध्यपर्वतजैर्मातङ्गै हैमवतैः हिमवति जातैः । “तत्र जातः" इति शैषिकोऽण । मदान्वितैः अतिबलैः कृता । इदानी क्षत्रियादयस्त्रयो वर्णाः प्रशस्यन्ते-वर्णेष्वत्र्यचतुर्थेवित्यादित्रिभिः श्लोकः । अश्याब्राह्मणाश्चतुर्था येषां वर्णानां ते अग्र्यचतुर्थाः ॥१७॥१८॥ क्षत्रमिति।
क्षत्रं ब्रह्ममुख ब्राह्मणानुवर्तीत्यर्थः । वैश्याः क्षत्रमनुव्रता:-क्षत्रस्यानुसारिणः, त्रीन वर्णान त्रयाणां वर्णानामुपचारिणोऽभवन्निति शेषः ॥१९॥२०॥ योधानामिति । १. योधैः पूर्णत्यर्थः । पेशलानां कुशलानां कृतविद्यानामभ्यस्तविद्यानाम् ॥ २१ ॥ काम्भोजेति । वनायुजैः बनायुदेशजातहरिहयोत्तमैः-हरिहयः उच्चैःश्रवाः तद्वदुत्तमः,
For Private And Personal Use Only