________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥५६॥
सोमयागरहितः । क्षुद्रः अल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निवृत्तः अनुष्ठितः सङ्करः परक्षेत्रे बीजावापादिर्येन सः ॥१२॥ स्वकर्मेति। अध्य टा.बा.कां. यनं जपरूपाध्ययनम्। संयताः सङ्कुचिताः ।। १३॥ नेति । अनृतम् असत्यं कायति वक्तीत्यनृतकः। “के शब्दे" इत्यस्मादात्वे "आतोऽनुपसर्गे कः" || इति कप्रत्ययः। श्रुतं श्रवणम् । भाव निष्ठा । बहुप्रकारशास्त्रश्रवणरहित इत्यर्थः। असूयतीत्यसूयकः।"कण्डादिभ्यो यक" इति यकि धातुसंज्ञायां ।। अशक्तः ऐहिकामुष्मिकार्थसाधनाशक्तः। तदा दशरथराज्यपालनकाले । अनेनायं श्लोको जानपदविषय इति गम्यते, तेनात्र न पौनरुत्याशङ्का ॥१४॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥ न नास्तिको नानृतको न कश्चिदबहुश्रुतः। नासूयको न वाशक्तो नाविद्वान विद्यते तदा ॥ १४ ॥ नाषडङ्गविदत्रासीन्नावतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ ५॥ कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६॥
वर्णेप्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ ७॥ नति । पडङ्गानि-शिक्षा कल्पो व्याकरणं निरुक्ति छन्दोविचितिज्योतिपामयनं च । अवतः चान्द्रायणादिवतरहितः । असहस्रदः अबहुप्रदः । दाना ध्ययनत्यत्र विद्यादानमुक्तम्, अत्र हिरण्यादिदानम् । क्षितचित्तः व्याकुलमनम्कः व्यथितः । व्याध्यादिना पीडितः॥ १५॥ कश्चिदिति । अामान् कान्तिरहितः। अपवान सौन्दर्यरहितः । नारीपक्षे अश्रीमती अरूपवती अभकिमती चेत्यूह्यम् । राजनि दशरथं अभक्तिमान भक्तिरहितः भक्तिरधिक मान्यविषयस्त्रहः ॥ १६॥वणेष्विति । अये भवोऽव्यः । “अगायत"ब्राह्मणः स चतुथों येषां तेषु वर्णषु वर्तमानाः नराः । देवतातिथिपूजकाः शूद्राणां देवतापूजा तान्त्रिकमन्त्रण, अतिथिपूजनं हिरण्यादिदानेन । कृतज्ञाः उपकारज्ञाः । वदान्याः दानशीण्डाः। "वदान्या दानशाण्डः स्यात्"।
॥६॥ परिग्रह-स्वभार्यायां मयताः नियताः॥१॥ नेति । अननः अन्तवादी ॥१४॥ ननि । क्षिप्रचिनः विक्षिनचिनः॥१॥१६॥ प्रथमं गजानं स्तुन्वानन्तरं बाह्मणप्रशंसा
परमा इनि नार्थयार ।
For Private And Personal Use Only