________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥७
तदद्ध प्रतिप्रस्थान तृतीय नेट्रे चतुर्थवेचे पतलतरेषां दानमुकं भवति" इत्युक्तकमेण । ततः ऋश्यशृङ्गवासिष्ठमुखेन प्रविभागं कृत्वा । सुप्रीत टी.), कई मनसः प्रत्यूनुः । सुप्रीतमानस इति विशेषन सर्व वयं प्रीताः स्म इति प्रतिवचनप्रकारोऽवगम्यते ॥५०॥ तत इति । प्रसपकेभ्यः यज्ञदर्शनाया , मागतभ्यः। " यावन्तो सल्यास्त सर्वदलियाः" इति श्रुतेः । जाम्बूनदं जानदीप्रभवमिति हिरण्यविशेषणम् ॥५१॥ दरिद्रायेति । हस्ता भरणं याचमानाय कस्मैचित् दरिदाय, तदेव द मत्यर्थः ॥५२॥ तत इति । ततः यथेष्टदाक्षिणादानेनेत्यर्थः ॥५३॥ तस्येति । तस्य तस्मै ॥५४॥
ततः प्रसपकेभ्यस्तु हिरण्यं सुसमाहितः। जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥५॥ दरिद्राय दिजायाथ हस्ताभरणमुत्तमम् । कस्मैचिद्याचमानाय ददौ राघवनन्दनः॥५२॥ ततः प्रीतेषु नृपतिर्दिजेपु दिजवत्सलः। प्रणाम मकरोत्तेषां हर्षपर्याकुलेक्षणः॥५३॥ तस्याशिषोऽथ विधिवब्राह्मणैः समुदाहृताः । उदारस्य नृवीरस्य धरण्यां प्रण तस्य च ॥५४॥ ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् । पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥५५॥ ततोऽब्रवी दृश्यशृङ्गं राजा दशरथस्तदा । कुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥५६॥ तथेति च स राजानमुवाच द्विज
सत्तमः । भविष्यन्ति सुता राजश्चत्वारस्ते कुलोद्रहाः ॥५७॥ इत्यार्षे श्रीरामायणे वालकाण्डे चतुर्दशः सगः ॥१४॥ पतित इति । पापं पुत्रोत्पत्तिप्रतिबन्धकदुरितमपहन्तीति पापापहम् । “अपे शतमसोः" इति हन्तेर्डप्रत्ययः । तमःपर्यायोऽत्र पापशब्दः । स्वर्नयनं पुत्रप्रापणद्वारा स्वर्गप्रापकम् । इतरैः पार्थिवर्षमः दुष्करम्, न विद्यते उत्तममस्मादित्यनुत्तमं सर्वोत्तमं यज्ञमश्वमेधं प्राप्य प्रीतमनाः,
भुवेति शेषः ॥५५॥ एवं पुत्रोत्पत्तिप्रतिबन्धकसकलदुरितनिवारणक्षमे भगवदङ्गभूतब्रह्मादिदेवताराधनरूपेऽश्वमेधे निवृत्ते साक्षाद्भगवदाराधन पुत्रप्राप्तिकारणं ऋतुं सुमन्त्रोक्तं मनप्ति निधाय ऋश्यशृङ्गमर्थयते-तत इति । कुलस्य वदनं पुत्रोत्पत्तिहेतुभूतं कर्मेत्यर्थः। त्वं तु कर्तुमहसीत्यन्त इतिरध्याहार्यः॥५६॥ तथेति । पुत्रीय कर्म करिष्ये सुताश्च भविष्यन्तीत्युवाचेत्यन्वयः ॥ २७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिभजीराख्याने बालकाण्डव्याख्याने पतुर्दशः सर्गः ॥ १४ ॥ प्रददुः पुरो न्यस्तवन्तः ॥ ४९ ॥ ततस्ते न्यारत इति । प्रत्युचुर्मुदिता भृशम् अत्यन्तं मुदिताः स्म इति प्रत्यूचुः एतदेवालमित्युचुः ॥ ५० ॥ तत इति । प्रसप केभ्योऽ पागतेभ्यः । जाम्बूनदं जम्बूनदीप्रभवम् ॥ ५१-५०॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्याया बालकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ १४ ॥
For Private And Personal Use Only